लक्ष्य

Hindi

Etymology

Borrowed from Sanskrit लक्ष्य (lakṣyá).

Pronunciation

  • (Delhi) IPA(key): /lək.ʂjᵊ/, [lɐk.ʃjᵊ]

Noun

लक्ष्य • (lakṣyam (Urdu spelling لکشیہ)

  1. aim
  2. object (to be aimed at)
  3. target
    लक्ष्य मत चूको।lakṣya mat cūko.Do not miss the target.
  4. mere appearance
  5. a lakh (dim. लक्षं (lakṣã))

Declension

Declension of लक्ष्य (masc cons-stem)
singular plural
direct लक्ष्य
lakṣya
लक्ष्य
lakṣya
oblique लक्ष्य
lakṣya
लक्ष्यों
lakṣyõ
vocative लक्ष्य
lakṣya
लक्ष्यो
lakṣyo

Synonyms

Adjective

लक्ष्य • (lakṣya) (indeclinable, Urdu spelling لکشیہ)

  1. observable
  2. perceptible
  3. visible
  4. recognizable
  5. to be marked
  6. to be seen or noted

Marathi

Etymology

Borrowed from Sanskrit लक्ष्य (lakṣya).

Pronunciation

  • IPA(key): /lək.ʂjə/

Noun

लक्ष्य • (lakṣyan

  1. goal, aim
    Synonym: ध्येय (dhyey)
  2. target (object to be aimed at)
    Synonym: निशाण (niśāṇ)

Declension

Declension of लक्ष्य (neut cons-stem)
direct
singular
लक्ष्य
lakṣya
direct
plural
लक्ष्ये, लक्ष्यं
lakṣye, lakṣya
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
लक्ष्य
lakṣya
लक्ष्ये, लक्ष्यं
lakṣye, lakṣya
oblique
सामान्यरूप
लक्ष्या
lakṣyā
लक्ष्यां-
lakṣyān-
acc. / dative
द्वितीया / चतुर्थी
लक्ष्याला
lakṣyālā
लक्ष्यांना
lakṣyānnā
ergative लक्ष्याने, लक्ष्यानं
lakṣyāne, lakṣyāna
लक्ष्यांनी
lakṣyānnī
instrumental लक्ष्याशी
lakṣyāśī
लक्ष्यांशी
lakṣyānśī
locative
सप्तमी
लक्ष्यात
lakṣyāt
लक्ष्यांत
lakṣyāt
vocative
संबोधन
लक्ष्या
lakṣyā
लक्ष्यांनो
lakṣyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of लक्ष्य (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
लक्ष्याचा
lakṣyāċā
लक्ष्याचे
lakṣyāċe
लक्ष्याची
lakṣyācī
लक्ष्याच्या
lakṣyācā
लक्ष्याचे, लक्ष्याचं
lakṣyāċe, lakṣyāċa
लक्ष्याची
lakṣyācī
लक्ष्याच्या
lakṣyācā
plural subject
अनेकवचनी कर्ता
लक्ष्यांचा
lakṣyānċā
लक्ष्यांचे
lakṣyānċe
लक्ष्यांची
lakṣyāñcī
लक्ष्यांच्या
lakṣyāncā
लक्ष्यांचे, लक्ष्यांचं
lakṣyānċe, lakṣyānċa
लक्ष्यांची
lakṣyāñcī
लक्ष्यांच्या
lakṣyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms

  • लक्ष्यभेद (lakṣyabhed)
  • लक्ष्यदर्शी (lakṣyadarśī)

References

  • Berntsen, Maxine (1982–1983) “लक्ष्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “लक्ष्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

Alternative scripts

Etymology

लक्ष् (lakṣ) +‎ -य (-ya).

Pronunciation

Adjective

लक्ष्य • (lakṣya) stem

  1. to be marked or characterized or defined
  2. to be indicated, indirectly denoted, or expressed
  3. (to be) kept in view or observed
  4. to be regarded as or taken for
  5. to be recognized or known, recognizable by
  6. observable, perceptible, visible

Declension

Masculine a-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्यः (lakṣyaḥ) लक्ष्यौ (lakṣyau) लक्ष्याः (lakṣyāḥ)
accusative लक्ष्यम् (lakṣyam) लक्ष्यौ (lakṣyau) लक्ष्यान् (lakṣyān)
instrumental लक्ष्येन (lakṣyena) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
vocative लक्ष्य (lakṣya) लक्ष्यौ (lakṣyau) लक्ष्याः (lakṣyāḥ)
Feminine ā-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्या (lakṣyā) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
accusative लक्ष्याम् (lakṣyām) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
instrumental लक्ष्यया (lakṣyayā) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभिः (lakṣyābhiḥ)
dative लक्ष्यायै (lakṣyāyai) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभ्यः (lakṣyābhyaḥ)
ablative लक्ष्यायाः (lakṣyāyāḥ) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्याभ्यः (lakṣyābhyaḥ)
genitive लक्ष्यायाः (lakṣyāyāḥ) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
locative लक्ष्यायाम् (lakṣyāyām) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यासु (lakṣyāsu)
vocative लक्ष्ये (lakṣye) लक्ष्ये (lakṣye) लक्ष्याः (lakṣyāḥ)
Neuter a-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)
accusative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)
instrumental लक्ष्येन (lakṣyena) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्यानाम् (lakṣyānām)
locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
vocative लक्ष्य (lakṣya) लक्ष्ये (lakṣye) लक्ष्यानि (lakṣyāni)

Noun

लक्ष्य • (lakṣya) stemn

  1. an object aimed at, prize

Declension

Neuter a-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
accusative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
instrumental लक्ष्येण (lakṣyeṇa) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
लक्ष्येभिः¹ (lakṣyebhiḥ¹)
dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्याणाम् (lakṣyāṇām)
locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
vocative लक्ष्य (lakṣya) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
  • ¹Vedic

Noun

लक्ष्य • (lakṣya) stemm or n

  1. an aim, butt, mark, goal

Declension

Neuter a-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
accusative लक्ष्यम् (lakṣyam) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
instrumental लक्ष्येण (lakṣyeṇa) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
लक्ष्येभिः¹ (lakṣyebhiḥ¹)
dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्याणाम् (lakṣyāṇām)
locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
vocative लक्ष्य (lakṣya) लक्ष्ये (lakṣye) लक्ष्याणि (lakṣyāṇi)
लक्ष्या¹ (lakṣyā¹)
  • ¹Vedic
Masculine a-stem declension of लक्ष्य
singular dual plural
nominative लक्ष्यः (lakṣyaḥ) लक्ष्यौ (lakṣyau)
लक्ष्या¹ (lakṣyā¹)
लक्ष्याः (lakṣyāḥ)
लक्ष्यासः¹ (lakṣyāsaḥ¹)
accusative लक्ष्यम् (lakṣyam) लक्ष्यौ (lakṣyau)
लक्ष्या¹ (lakṣyā¹)
लक्ष्यान् (lakṣyān)
instrumental लक्ष्येण (lakṣyeṇa) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्यैः (lakṣyaiḥ)
लक्ष्येभिः¹ (lakṣyebhiḥ¹)
dative लक्ष्याय (lakṣyāya) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
ablative लक्ष्यात् (lakṣyāt) लक्ष्याभ्याम् (lakṣyābhyām) लक्ष्येभ्यः (lakṣyebhyaḥ)
genitive लक्ष्यस्य (lakṣyasya) लक्ष्ययोः (lakṣyayoḥ) लक्ष्याणाम् (lakṣyāṇām)
locative लक्ष्ये (lakṣye) लक्ष्ययोः (lakṣyayoḥ) लक्ष्येषु (lakṣyeṣu)
vocative लक्ष्य (lakṣya) लक्ष्यौ (lakṣyau)
लक्ष्या¹ (lakṣyā¹)
लक्ष्याः (lakṣyāḥ)
लक्ष्यासः¹ (lakṣyāsaḥ¹)
  • ¹Vedic

Noun

लक्ष्य • (lakṣya) stemn

  1. the thing defined
  2. an indirect or secondary meaning
  3. a pretense, sham, disguise
  4. a lac or one hundred thousand
  5. an example, illustration

Descendants

  • Hindi: लक्ष्य (lakṣya)
  • Malayalam: ലക്ഷ്യം (lakṣyaṁ)
  • Marathi: लक्ष्य (lakṣya)
  • Punjabi: ਲੱਖਾ (lakkhā) [Not Sure]

References