लङ्ग

Sanskrit

Etymology

From Proto-Indo-European *(s)leh₁g- (weak, feeble). Cognate with Latin langueō (I am faint, weak), English slack, Ancient Greek *λαγο- (*lago-, flabby) (Ancient Greek λαγώς (lagṓs, hare, literally with flabby ears)).

Pronunciation

Adjective

लङ्ग • (laṅga) stem

  1. limping, lame

Declension

Masculine a-stem declension of लङ्ग
singular dual plural
nominative लङ्गः (laṅgaḥ) लङ्गौ (laṅgau) लङ्गाः (laṅgāḥ)
accusative लङ्गम् (laṅgam) लङ्गौ (laṅgau) लङ्गान् (laṅgān)
instrumental लङ्गेन (laṅgena) लङ्गाभ्याम् (laṅgābhyām) लङ्गैः (laṅgaiḥ)
dative लङ्गाय (laṅgāya) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
ablative लङ्गात् (laṅgāt) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
genitive लङ्गस्य (laṅgasya) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
locative लङ्गे (laṅge) लङ्गयोः (laṅgayoḥ) लङ्गेषु (laṅgeṣu)
vocative लङ्ग (laṅga) लङ्गौ (laṅgau) लङ्गाः (laṅgāḥ)
Feminine ā-stem declension of लङ्ग
singular dual plural
nominative लङ्गा (laṅgā) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
accusative लङ्गाम् (laṅgām) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
instrumental लङ्गया (laṅgayā) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभिः (laṅgābhiḥ)
dative लङ्गायै (laṅgāyai) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभ्यः (laṅgābhyaḥ)
ablative लङ्गायाः (laṅgāyāḥ) लङ्गाभ्याम् (laṅgābhyām) लङ्गाभ्यः (laṅgābhyaḥ)
genitive लङ्गायाः (laṅgāyāḥ) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
locative लङ्गायाम् (laṅgāyām) लङ्गयोः (laṅgayoḥ) लङ्गासु (laṅgāsu)
vocative लङ्गे (laṅge) लङ्गे (laṅge) लङ्गाः (laṅgāḥ)
Neuter a-stem declension of लङ्ग
singular dual plural
nominative लङ्गम् (laṅgam) लङ्गे (laṅge) लङ्गानि (laṅgāni)
accusative लङ्गम् (laṅgam) लङ्गे (laṅge) लङ्गानि (laṅgāni)
instrumental लङ्गेन (laṅgena) लङ्गाभ्याम् (laṅgābhyām) लङ्गैः (laṅgaiḥ)
dative लङ्गाय (laṅgāya) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
ablative लङ्गात् (laṅgāt) लङ्गाभ्याम् (laṅgābhyām) लङ्गेभ्यः (laṅgebhyaḥ)
genitive लङ्गस्य (laṅgasya) लङ्गयोः (laṅgayoḥ) लङ्गानाम् (laṅgānām)
locative लङ्गे (laṅge) लङ्गयोः (laṅgayoḥ) लङ्गेषु (laṅgeṣu)
vocative लङ्ग (laṅga) लङ्गे (laṅge) लङ्गानि (laṅgāni)

Descendants

  • Bengali: ল্যাংচা (lêṅca) (suffixed with -চা (-ca)), ল্যাংড়া (lêṅṛa) (suffixed with -ড়া (-ṛa))

References