लिखितव्य

Sanskrit

Alternative scripts

Etymology

From the root लिख् (likh) +‎ -तव्य (-tavya).

Pronunciation

Participle

लिखितव्य • (likhitavyá)

  1. future passive participle of लिख् (likh); to be painted, Śak.

Declension

Masculine a-stem declension of लिखितव्य
singular dual plural
nominative लिखितव्यः (likhitavyáḥ) लिखितव्यौ (likhitavyaú)
लिखितव्या¹ (likhitavyā́¹)
लिखितव्याः (likhitavyā́ḥ)
लिखितव्यासः¹ (likhitavyā́saḥ¹)
accusative लिखितव्यम् (likhitavyám) लिखितव्यौ (likhitavyaú)
लिखितव्या¹ (likhitavyā́¹)
लिखितव्यान् (likhitavyā́n)
instrumental लिखितव्येन (likhitavyéna) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्यैः (likhitavyaíḥ)
लिखितव्येभिः¹ (likhitavyébhiḥ¹)
dative लिखितव्याय (likhitavyā́ya) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्येभ्यः (likhitavyébhyaḥ)
ablative लिखितव्यात् (likhitavyā́t) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्येभ्यः (likhitavyébhyaḥ)
genitive लिखितव्यस्य (likhitavyásya) लिखितव्ययोः (likhitavyáyoḥ) लिखितव्यानाम् (likhitavyā́nām)
locative लिखितव्ये (likhitavyé) लिखितव्ययोः (likhitavyáyoḥ) लिखितव्येषु (likhitavyéṣu)
vocative लिखितव्य (líkhitavya) लिखितव्यौ (líkhitavyau)
लिखितव्या¹ (líkhitavyā¹)
लिखितव्याः (líkhitavyāḥ)
लिखितव्यासः¹ (líkhitavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of लिखितव्या
singular dual plural
nominative लिखितव्या (likhitavyā́) लिखितव्ये (likhitavyé) लिखितव्याः (likhitavyā́ḥ)
accusative लिखितव्याम् (likhitavyā́m) लिखितव्ये (likhitavyé) लिखितव्याः (likhitavyā́ḥ)
instrumental लिखितव्यया (likhitavyáyā)
लिखितव्या¹ (likhitavyā́¹)
लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्याभिः (likhitavyā́bhiḥ)
dative लिखितव्यायै (likhitavyā́yai) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्याभ्यः (likhitavyā́bhyaḥ)
ablative लिखितव्यायाः (likhitavyā́yāḥ)
लिखितव्यायै² (likhitavyā́yai²)
लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्याभ्यः (likhitavyā́bhyaḥ)
genitive लिखितव्यायाः (likhitavyā́yāḥ)
लिखितव्यायै² (likhitavyā́yai²)
लिखितव्ययोः (likhitavyáyoḥ) लिखितव्यानाम् (likhitavyā́nām)
locative लिखितव्यायाम् (likhitavyā́yām) लिखितव्ययोः (likhitavyáyoḥ) लिखितव्यासु (likhitavyā́su)
vocative लिखितव्ये (líkhitavye) लिखितव्ये (líkhitavye) लिखितव्याः (líkhitavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लिखितव्य
singular dual plural
nominative लिखितव्यम् (likhitavyám) लिखितव्ये (likhitavyé) लिखितव्यानि (likhitavyā́ni)
लिखितव्या¹ (likhitavyā́¹)
accusative लिखितव्यम् (likhitavyám) लिखितव्ये (likhitavyé) लिखितव्यानि (likhitavyā́ni)
लिखितव्या¹ (likhitavyā́¹)
instrumental लिखितव्येन (likhitavyéna) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्यैः (likhitavyaíḥ)
लिखितव्येभिः¹ (likhitavyébhiḥ¹)
dative लिखितव्याय (likhitavyā́ya) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्येभ्यः (likhitavyébhyaḥ)
ablative लिखितव्यात् (likhitavyā́t) लिखितव्याभ्याम् (likhitavyā́bhyām) लिखितव्येभ्यः (likhitavyébhyaḥ)
genitive लिखितव्यस्य (likhitavyásya) लिखितव्ययोः (likhitavyáyoḥ) लिखितव्यानाम् (likhitavyā́nām)
locative लिखितव्ये (likhitavyé) लिखितव्ययोः (likhitavyáyoḥ) लिखितव्येषु (likhitavyéṣu)
vocative लिखितव्य (líkhitavya) लिखितव्ये (líkhitavye) लिखितव्यानि (líkhitavyāni)
लिखितव्या¹ (líkhitavyā¹)
  • ¹Vedic

References