लिप्त

Hindi

Etymology

Learned borrowing from Sanskrit लिप्त (liptá).

Pronunciation

  • (Delhi) IPA(key): /lɪpt̪/

Adjective

लिप्त • (lipt) (indeclinable) (rare, formal)

  1. drenched, besmeared, spread over
  2. deeply attached, involved
    Antonym: अलिप्त (alipt)
  3. engrossed, absorbed

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *lip-tó-s, from *leyp- (to stick; greasy, sticky substance). Compare the variant रिप्त (riptá). By surface analysis, लिप् (lip) +‎ -त (-ta).

Pronunciation

Adjective

लिप्त • (liptá) stem

  1. sticking or adhering to
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.1.2.4:
      सोऽकामयत । भूय एव स्यात्प्रजायेतेति स आदित्येन दिवं मिथुनं समभवत्तत आण्डं समवर्तत तदभ्यमृशद्रेतो बिभृहीति ततश्चन्द्रमा असृज्यतैष वै रेतोऽथ यदश्रु संक्षरितमासीत्तानि नक्षत्राण्यभवन्नथ यः कपाले रसो लिप्त आसीत्ता अवान्तरदिशोऽभवन्नथ यत्कपालमासीत्ता दिशोऽभवन्
      soʼkāmayata. bhūya eva syātprajāyeteti sa ādityena divaṃ mithunaṃ samabhavattata āṇḍaṃ samavartata tadabhyamṛśadreto bibhṛhīti tataścandramā asṛjyataiṣa vai retoʼtha yadaśru saṃkṣaritamāsīttāni nakṣatrāṇyabhavannatha yaḥ kapāle raso lipta āsīttā avāntaradiśoʼbhavannatha yatkapālamāsīttā diśoʼbhavan
      He (Prajāpati) desired, "May it multiply, may it reproduce itself!" By means of the Sun he entered into union with the Sky: thence an egg arose. He touched it, saying, "Bear thou seed!" From it the moon was created, for he (the moon) is seed. And the tear which formed itself became those stars. And the juice which was adhering to the shell became those intermediate quarters; and that which was the shell became those [chief] quarters (points of the compass).
  2. smeared, anointed, soiled, defiled
  3. joined, connected
  4. envenomed
  5. eaten

Declension

Masculine a-stem declension of लिप्त
singular dual plural
nominative लिप्तः (liptáḥ) लिप्तौ (liptaú)
लिप्ता¹ (liptā́¹)
लिप्ताः (liptā́ḥ)
लिप्तासः¹ (liptā́saḥ¹)
accusative लिप्तम् (liptám) लिप्तौ (liptaú)
लिप्ता¹ (liptā́¹)
लिप्तान् (liptā́n)
instrumental लिप्तेन (lipténa) लिप्ताभ्याम् (liptā́bhyām) लिप्तैः (liptaíḥ)
लिप्तेभिः¹ (liptébhiḥ¹)
dative लिप्ताय (liptā́ya) लिप्ताभ्याम् (liptā́bhyām) लिप्तेभ्यः (liptébhyaḥ)
ablative लिप्तात् (liptā́t) लिप्ताभ्याम् (liptā́bhyām) लिप्तेभ्यः (liptébhyaḥ)
genitive लिप्तस्य (liptásya) लिप्तयोः (liptáyoḥ) लिप्तानाम् (liptā́nām)
locative लिप्ते (lipté) लिप्तयोः (liptáyoḥ) लिप्तेषु (liptéṣu)
vocative लिप्त (lípta) लिप्तौ (líptau)
लिप्ता¹ (líptā¹)
लिप्ताः (líptāḥ)
लिप्तासः¹ (líptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of लिप्ता
singular dual plural
nominative लिप्ता (liptā́) लिप्ते (lipté) लिप्ताः (liptā́ḥ)
accusative लिप्ताम् (liptā́m) लिप्ते (lipté) लिप्ताः (liptā́ḥ)
instrumental लिप्तया (liptáyā)
लिप्ता¹ (liptā́¹)
लिप्ताभ्याम् (liptā́bhyām) लिप्ताभिः (liptā́bhiḥ)
dative लिप्तायै (liptā́yai) लिप्ताभ्याम् (liptā́bhyām) लिप्ताभ्यः (liptā́bhyaḥ)
ablative लिप्तायाः (liptā́yāḥ)
लिप्तायै² (liptā́yai²)
लिप्ताभ्याम् (liptā́bhyām) लिप्ताभ्यः (liptā́bhyaḥ)
genitive लिप्तायाः (liptā́yāḥ)
लिप्तायै² (liptā́yai²)
लिप्तयोः (liptáyoḥ) लिप्तानाम् (liptā́nām)
locative लिप्तायाम् (liptā́yām) लिप्तयोः (liptáyoḥ) लिप्तासु (liptā́su)
vocative लिप्ते (lípte) लिप्ते (lípte) लिप्ताः (líptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लिप्त
singular dual plural
nominative लिप्तम् (liptám) लिप्ते (lipté) लिप्तानि (liptā́ni)
लिप्ता¹ (liptā́¹)
accusative लिप्तम् (liptám) लिप्ते (lipté) लिप्तानि (liptā́ni)
लिप्ता¹ (liptā́¹)
instrumental लिप्तेन (lipténa) लिप्ताभ्याम् (liptā́bhyām) लिप्तैः (liptaíḥ)
लिप्तेभिः¹ (liptébhiḥ¹)
dative लिप्ताय (liptā́ya) लिप्ताभ्याम् (liptā́bhyām) लिप्तेभ्यः (liptébhyaḥ)
ablative लिप्तात् (liptā́t) लिप्ताभ्याम् (liptā́bhyām) लिप्तेभ्यः (liptébhyaḥ)
genitive लिप्तस्य (liptásya) लिप्तयोः (liptáyoḥ) लिप्तानाम् (liptā́nām)
locative लिप्ते (lipté) लिप्तयोः (liptáyoḥ) लिप्तेषु (liptéṣu)
vocative लिप्त (lípta) लिप्ते (lípte) लिप्तानि (líptāni)
लिप्ता¹ (líptā¹)
  • ¹Vedic

Descendants

  • Pali: litta
  • Maharastri Prakrit: 𑀮𑀺𑀢𑁆𑀢 (litta)[1]
  • Hindi: लिप्त (lipt) (learned)

References

  1. ^ Turner, Ralph Lilley (1969–1985) “liptá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading