रिप्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *lip-tó-s, from *leyp- (to stick; greasy, sticky substance). Compare the variant लिप्त (liptá). By surface analysis, रिप् (rip) +‎ -त (-ta).

Pronunciation

Adjective

रिप्त • (riptá) stem

  1. smeared to, sticking to, adhering to
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.162.9:
      यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तम्अस्ति ।
      यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
      yadaśvasya kraviṣo makṣikāśa yadvā svarau svadhitau riptamasti.
      yaddhastayoḥ śamituryannakheṣu sarvā tā te api deveṣvastu.
      The part of the horse's flesh that the fly has eaten, or that which is left sticking to the post or hatchet,
      Or that which adheres to the slayer's hands and nails,—among the Gods, too, may all this be with thee.

Declension

Masculine a-stem declension of रिप्त
singular dual plural
nominative रिप्तः (riptáḥ) रिप्तौ (riptaú)
रिप्ता¹ (riptā́¹)
रिप्ताः (riptā́ḥ)
रिप्तासः¹ (riptā́saḥ¹)
accusative रिप्तम् (riptám) रिप्तौ (riptaú)
रिप्ता¹ (riptā́¹)
रिप्तान् (riptā́n)
instrumental रिप्तेन (ripténa) रिप्ताभ्याम् (riptā́bhyām) रिप्तैः (riptaíḥ)
रिप्तेभिः¹ (riptébhiḥ¹)
dative रिप्ताय (riptā́ya) रिप्ताभ्याम् (riptā́bhyām) रिप्तेभ्यः (riptébhyaḥ)
ablative रिप्तात् (riptā́t) रिप्ताभ्याम् (riptā́bhyām) रिप्तेभ्यः (riptébhyaḥ)
genitive रिप्तस्य (riptásya) रिप्तयोः (riptáyoḥ) रिप्तानाम् (riptā́nām)
locative रिप्ते (ripté) रिप्तयोः (riptáyoḥ) रिप्तेषु (riptéṣu)
vocative रिप्त (rípta) रिप्तौ (ríptau)
रिप्ता¹ (ríptā¹)
रिप्ताः (ríptāḥ)
रिप्तासः¹ (ríptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रिप्ता
singular dual plural
nominative रिप्ता (riptā́) रिप्ते (ripté) रिप्ताः (riptā́ḥ)
accusative रिप्ताम् (riptā́m) रिप्ते (ripté) रिप्ताः (riptā́ḥ)
instrumental रिप्तया (riptáyā)
रिप्ता¹ (riptā́¹)
रिप्ताभ्याम् (riptā́bhyām) रिप्ताभिः (riptā́bhiḥ)
dative रिप्तायै (riptā́yai) रिप्ताभ्याम् (riptā́bhyām) रिप्ताभ्यः (riptā́bhyaḥ)
ablative रिप्तायाः (riptā́yāḥ)
रिप्तायै² (riptā́yai²)
रिप्ताभ्याम् (riptā́bhyām) रिप्ताभ्यः (riptā́bhyaḥ)
genitive रिप्तायाः (riptā́yāḥ)
रिप्तायै² (riptā́yai²)
रिप्तयोः (riptáyoḥ) रिप्तानाम् (riptā́nām)
locative रिप्तायाम् (riptā́yām) रिप्तयोः (riptáyoḥ) रिप्तासु (riptā́su)
vocative रिप्ते (rípte) रिप्ते (rípte) रिप्ताः (ríptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिप्त
singular dual plural
nominative रिप्तम् (riptám) रिप्ते (ripté) रिप्तानि (riptā́ni)
रिप्ता¹ (riptā́¹)
accusative रिप्तम् (riptám) रिप्ते (ripté) रिप्तानि (riptā́ni)
रिप्ता¹ (riptā́¹)
instrumental रिप्तेन (ripténa) रिप्ताभ्याम् (riptā́bhyām) रिप्तैः (riptaíḥ)
रिप्तेभिः¹ (riptébhiḥ¹)
dative रिप्ताय (riptā́ya) रिप्ताभ्याम् (riptā́bhyām) रिप्तेभ्यः (riptébhyaḥ)
ablative रिप्तात् (riptā́t) रिप्ताभ्याम् (riptā́bhyām) रिप्तेभ्यः (riptébhyaḥ)
genitive रिप्तस्य (riptásya) रिप्तयोः (riptáyoḥ) रिप्तानाम् (riptā́nām)
locative रिप्ते (ripté) रिप्तयोः (riptáyoḥ) रिप्तेषु (riptéṣu)
vocative रिप्त (rípta) रिप्ते (rípte) रिप्तानि (ríptāni)
रिप्ता¹ (ríptā¹)
  • ¹Vedic

Descendants

  • Old Javanese: ripta (document, inscription)
    • Javanese: ꦫꦶꦥ꧀ꦠ (ripta, to compose, to write, to create)
    • Balinese: ᬭᬶᬧ᭄ᬢ (ripta, to compose, to write, to create)

Further reading