लैङ्ग

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of लिङ्ग (liṅga).

Pronunciation

Adjective

लैङ्ग • (laiṅga) stem

  1. (grammar) related to liṅga or gender

Declension

Masculine a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गः (laiṅgaḥ) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गाः (laiṅgāḥ)
लैङ्गासः¹ (laiṅgāsaḥ¹)
accusative लैङ्गम् (laiṅgam) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गान् (laiṅgān)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
vocative लैङ्ग (laiṅga) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गाः (laiṅgāḥ)
लैङ्गासः¹ (laiṅgāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of लैङ्गी
singular dual plural
nominative लैङ्गी (laiṅgī) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्ग्यः (laiṅgyaḥ)
लैङ्गीः¹ (laiṅgīḥ¹)
accusative लैङ्गीम् (laiṅgīm) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्गीः (laiṅgīḥ)
instrumental लैङ्ग्या (laiṅgyā) लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभिः (laiṅgībhiḥ)
dative लैङ्ग्यै (laiṅgyai) लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभ्यः (laiṅgībhyaḥ)
ablative लैङ्ग्याः (laiṅgyāḥ)
लैङ्ग्यै² (laiṅgyai²)
लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभ्यः (laiṅgībhyaḥ)
genitive लैङ्ग्याः (laiṅgyāḥ)
लैङ्ग्यै² (laiṅgyai²)
लैङ्ग्योः (laiṅgyoḥ) लैङ्गीनाम् (laiṅgīnām)
locative लैङ्ग्याम् (laiṅgyām) लैङ्ग्योः (laiṅgyoḥ) लैङ्गीषु (laiṅgīṣu)
vocative लैङ्गि (laiṅgi) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्ग्यः (laiṅgyaḥ)
लैङ्गीः¹ (laiṅgīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
accusative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
vocative लैङ्ग (laiṅga) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
  • ¹Vedic

Noun

लैङ्ग • (laiṅga) stemn

  1. name of a purāṇa and an upapurāṇa

Declension

Neuter a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
accusative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
vocative लैङ्ग (laiṅga) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
  • ¹Vedic

References