पुराण

Hindi

Etymology

Borrowed from Sanskrit पुराण (purāṇa). Doublet of पुराना (purānā).

Pronunciation

  • (Delhi) IPA(key): /pʊ.ɾɑːɳ/, [pʊ.ɾä̃ːɳ]

Proper noun

पुराण • (purāṇm

  1. (Hinduism) Purana (one of several texts of an ancient genre of Hindu or Jain literature)

Declension

Declension of पुराण (masc cons-stem)
singular plural
direct पुराण
purāṇ
पुराण
purāṇ
oblique पुराण
purāṇ
पुराणों
purāṇõ
vocative पुराण
purāṇ
पुराणो
purāṇo

Adjective

पुराण • (purāṇ) (indeclinable)

  1. (formal) ancient, old
    Synonyms: प्राचीन (prācīn), पुराना (purānā)

References

Pali

Alternative forms

Adjective

पुराण (purāṇa)

  1. Devanagari script form of purāṇa (old)

Declension

Sanskrit

Alternative scripts

Etymology

From पुरा (purā́, formerly) +‎ -न (-na). Compare Old Norse forn (ancient).

Pronunciation

Adjective

पुराण • (purāṇá) stem

  1. belonging to ancient or olden times, ancient, old
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.18.1:
      अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ ।
      ayáṃ pánthā ánuvittaḥ purāṇó yáto devā́ udájāyanta víśve.
      This is the ancient and accepted pathway by which all Gods have come into existence...
  2. withered, worn out

Declension

Masculine a-stem declension of पुराण
singular dual plural
nominative पुराणः (purāṇáḥ) पुराणौ (purāṇaú)
पुराणा¹ (purāṇā́¹)
पुराणाः (purāṇā́ḥ)
पुराणासः¹ (purāṇā́saḥ¹)
accusative पुराणम् (purāṇám) पुराणौ (purāṇaú)
पुराणा¹ (purāṇā́¹)
पुराणान् (purāṇā́n)
instrumental पुराणेन (purāṇéna) पुराणाभ्याम् (purāṇā́bhyām) पुराणैः (purāṇaíḥ)
पुराणेभिः¹ (purāṇébhiḥ¹)
dative पुराणाय (purāṇā́ya) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
ablative पुराणात् (purāṇā́t) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
genitive पुराणस्य (purāṇásya) पुराणयोः (purāṇáyoḥ) पुराणानाम् (purāṇā́nām)
locative पुराणे (purāṇé) पुराणयोः (purāṇáyoḥ) पुराणेषु (purāṇéṣu)
vocative पुराण (púrāṇa) पुराणौ (púrāṇau)
पुराणा¹ (púrāṇā¹)
पुराणाः (púrāṇāḥ)
पुराणासः¹ (púrāṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पुराणी
singular dual plural
nominative पुराणी (purāṇī́) पुराण्यौ (purāṇyaù)
पुराणी¹ (purāṇī́¹)
पुराण्यः (purāṇyàḥ)
पुराणीः¹ (purāṇī́ḥ¹)
accusative पुराणीम् (purāṇī́m) पुराण्यौ (purāṇyaù)
पुराणी¹ (purāṇī́¹)
पुराणीः (purāṇī́ḥ)
instrumental पुराण्या (purāṇyā́) पुराणीभ्याम् (purāṇī́bhyām) पुराणीभिः (purāṇī́bhiḥ)
dative पुराण्यै (purāṇyaí) पुराणीभ्याम् (purāṇī́bhyām) पुराणीभ्यः (purāṇī́bhyaḥ)
ablative पुराण्याः (purāṇyā́ḥ)
पुराण्यै² (purāṇyaí²)
पुराणीभ्याम् (purāṇī́bhyām) पुराणीभ्यः (purāṇī́bhyaḥ)
genitive पुराण्याः (purāṇyā́ḥ)
पुराण्यै² (purāṇyaí²)
पुराण्योः (purāṇyóḥ) पुराणीनाम् (purāṇī́nām)
locative पुराण्याम् (purāṇyā́m) पुराण्योः (purāṇyóḥ) पुराणीषु (purāṇī́ṣu)
vocative पुराणि (púrāṇi) पुराण्यौ (púrāṇyau)
पुराणी¹ (púrāṇī¹)
पुराण्यः (púrāṇyaḥ)
पुराणीः¹ (púrāṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of पुराणा
singular dual plural
nominative पुराणा (purāṇā́) पुराणे (purāṇé) पुराणाः (purāṇā́ḥ)
accusative पुराणाम् (purāṇā́m) पुराणे (purāṇé) पुराणाः (purāṇā́ḥ)
instrumental पुराणया (purāṇáyā)
पुराणा¹ (purāṇā́¹)
पुराणाभ्याम् (purāṇā́bhyām) पुराणाभिः (purāṇā́bhiḥ)
dative पुराणायै (purāṇā́yai) पुराणाभ्याम् (purāṇā́bhyām) पुराणाभ्यः (purāṇā́bhyaḥ)
ablative पुराणायाः (purāṇā́yāḥ)
पुराणायै² (purāṇā́yai²)
पुराणाभ्याम् (purāṇā́bhyām) पुराणाभ्यः (purāṇā́bhyaḥ)
genitive पुराणायाः (purāṇā́yāḥ)
पुराणायै² (purāṇā́yai²)
पुराणयोः (purāṇáyoḥ) पुराणानाम् (purāṇā́nām)
locative पुराणायाम् (purāṇā́yām) पुराणयोः (purāṇáyoḥ) पुराणासु (purāṇā́su)
vocative पुराणे (púrāṇe) पुराणे (púrāṇe) पुराणाः (púrāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुराण
singular dual plural
nominative पुराणम् (purāṇám) पुराणे (purāṇé) पुराणानि (purāṇā́ni)
पुराणा¹ (purāṇā́¹)
accusative पुराणम् (purāṇám) पुराणे (purāṇé) पुराणानि (purāṇā́ni)
पुराणा¹ (purāṇā́¹)
instrumental पुराणेन (purāṇéna) पुराणाभ्याम् (purāṇā́bhyām) पुराणैः (purāṇaíḥ)
पुराणेभिः¹ (purāṇébhiḥ¹)
dative पुराणाय (purāṇā́ya) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
ablative पुराणात् (purāṇā́t) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
genitive पुराणस्य (purāṇásya) पुराणयोः (purāṇáyoḥ) पुराणानाम् (purāṇā́nām)
locative पुराणे (purāṇé) पुराणयोः (purāṇáyoḥ) पुराणेषु (purāṇéṣu)
vocative पुराण (púrāṇa) पुराणे (púrāṇe) पुराणानि (púrāṇāni)
पुराणा¹ (púrāṇā¹)
  • ¹Vedic

Antonyms

Descendants

Noun

पुराण • (purāṇá) stemn

  1. a thing or event of the past, an ancient tale or legend, old traditional history

Proper noun

पुराण • (purāṇá) stemn

  1. Purana (one of several texts of an ancient genre of Hindu or Jain literature)
  2. name of work (containing an index of the contents of a number of पद्म (padma) and some other works)
  3. name of a Rishi

Declension

Neuter a-stem declension of पुराण
singular dual plural
nominative पुराणम् (purāṇám) पुराणे (purāṇé) पुराणानि (purāṇā́ni)
पुराणा¹ (purāṇā́¹)
accusative पुराणम् (purāṇám) पुराणे (purāṇé) पुराणानि (purāṇā́ni)
पुराणा¹ (purāṇā́¹)
instrumental पुराणेन (purāṇéna) पुराणाभ्याम् (purāṇā́bhyām) पुराणैः (purāṇaíḥ)
पुराणेभिः¹ (purāṇébhiḥ¹)
dative पुराणाय (purāṇā́ya) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
ablative पुराणात् (purāṇā́t) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
genitive पुराणस्य (purāṇásya) पुराणयोः (purāṇáyoḥ) पुराणानाम् (purāṇā́nām)
locative पुराणे (purāṇé) पुराणयोः (purāṇáyoḥ) पुराणेषु (purāṇéṣu)
vocative पुराण (púrāṇa) पुराणे (púrāṇe) पुराणानि (púrāṇāni)
पुराणा¹ (púrāṇā¹)
  • ¹Vedic

Descendants

Noun

पुराण • (purāṇá) stemm

  1. a कर्ष (karṣa) or measure of silver
  2. (in the plural) the ancients

Declension

Masculine a-stem declension of पुराण
singular dual plural
nominative पुराणः (purāṇáḥ) पुराणौ (purāṇaú)
पुराणा¹ (purāṇā́¹)
पुराणाः (purāṇā́ḥ)
पुराणासः¹ (purāṇā́saḥ¹)
accusative पुराणम् (purāṇám) पुराणौ (purāṇaú)
पुराणा¹ (purāṇā́¹)
पुराणान् (purāṇā́n)
instrumental पुराणेन (purāṇéna) पुराणाभ्याम् (purāṇā́bhyām) पुराणैः (purāṇaíḥ)
पुराणेभिः¹ (purāṇébhiḥ¹)
dative पुराणाय (purāṇā́ya) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
ablative पुराणात् (purāṇā́t) पुराणाभ्याम् (purāṇā́bhyām) पुराणेभ्यः (purāṇébhyaḥ)
genitive पुराणस्य (purāṇásya) पुराणयोः (purāṇáyoḥ) पुराणानाम् (purāṇā́nām)
locative पुराणे (purāṇé) पुराणयोः (purāṇáyoḥ) पुराणेषु (purāṇéṣu)
vocative पुराण (púrāṇa) पुराणौ (púrāṇau)
पुराणा¹ (púrāṇā¹)
पुराणाः (púrāṇāḥ)
पुराणासः¹ (púrāṇāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “पुराण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 635, column 1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 146-147