वक्त्र

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *wáktram, from Proto-Indo-European *wókʷtlom (mouth), from *wekʷ- (to speak). By surface analysis, वच् (vac, to speak) +‎ -त्र (-tra).

    Cognate with Proto-Celtic *woxtlom (whence Old Irish focul, Irish focal, Manx fockle, Scottish Gaelic facal).

    Pronunciation

    Noun

    वक्त्र • (vaktra) stemn

    1. mouth
    2. beak
    3. face

    Declension

    Neuter a-stem declension of वक्त्र
    singular dual plural
    nominative वक्त्रम् (vaktram) वक्त्रे (vaktre) वक्त्राणि (vaktrāṇi)
    वक्त्रा¹ (vaktrā¹)
    accusative वक्त्रम् (vaktram) वक्त्रे (vaktre) वक्त्राणि (vaktrāṇi)
    वक्त्रा¹ (vaktrā¹)
    instrumental वक्त्रेण (vaktreṇa) वक्त्राभ्याम् (vaktrābhyām) वक्त्रैः (vaktraiḥ)
    वक्त्रेभिः¹ (vaktrebhiḥ¹)
    dative वक्त्राय (vaktrāya) वक्त्राभ्याम् (vaktrābhyām) वक्त्रेभ्यः (vaktrebhyaḥ)
    ablative वक्त्रात् (vaktrāt) वक्त्राभ्याम् (vaktrābhyām) वक्त्रेभ्यः (vaktrebhyaḥ)
    genitive वक्त्रस्य (vaktrasya) वक्त्रयोः (vaktrayoḥ) वक्त्राणाम् (vaktrāṇām)
    locative वक्त्रे (vaktre) वक्त्रयोः (vaktrayoḥ) वक्त्रेषु (vaktreṣu)
    vocative वक्त्र (vaktra) वक्त्रे (vaktre) वक्त्राणि (vaktrāṇi)
    वक्त्रा¹ (vaktrā¹)
    • ¹Vedic

    Descendants

    • Telugu: వక్త్రము (vaktramu)

    References