वग्नु

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *weh₂g-. Cognate with Latin vāgiō.

Pronunciation

Noun

वग्नु • (vagnú) stemm

  1. noise, sound (usually of animals or dice)
  2. call, cry, roar
  3. speaker

Declension

Masculine u-stem declension of वग्नु
singular dual plural
nominative वग्नुः (vagnúḥ) वग्नू (vagnū́) वग्नवः (vagnávaḥ)
accusative वग्नुम् (vagnúm) वग्नू (vagnū́) वग्नून् (vagnū́n)
instrumental वग्नुना (vagnúnā)
वग्न्वा¹ (vagnvā́¹)
वग्नुभ्याम् (vagnúbhyām) वग्नुभिः (vagnúbhiḥ)
dative वग्नवे (vagnáve) वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
ablative वग्नोः (vagnóḥ) वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
genitive वग्नोः (vagnóḥ) वग्न्वोः (vagnvóḥ) वग्नूनाम् (vagnūnā́m)
locative वग्नौ (vagnaú) वग्न्वोः (vagnvóḥ) वग्नुषु (vagnúṣu)
vocative वग्नो (vágno) वग्नू (vágnū) वग्नवः (vágnavaḥ)
  • ¹Vedic

Adjective

वग्नु • (vagnú) stem

  1. garrulous, loquacious

Declension

Masculine u-stem declension of वग्नु
singular dual plural
nominative वग्नुः (vagnúḥ) वग्नू (vagnū́) वग्नवः (vagnávaḥ)
accusative वग्नुम् (vagnúm) वग्नू (vagnū́) वग्नून् (vagnū́n)
instrumental वग्नुना (vagnúnā)
वग्न्वा¹ (vagnvā́¹)
वग्नुभ्याम् (vagnúbhyām) वग्नुभिः (vagnúbhiḥ)
dative वग्नवे (vagnáve) वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
ablative वग्नोः (vagnóḥ) वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
genitive वग्नोः (vagnóḥ) वग्न्वोः (vagnvóḥ) वग्नूनाम् (vagnūnā́m)
locative वग्नौ (vagnaú) वग्न्वोः (vagnvóḥ) वग्नुषु (vagnúṣu)
vocative वग्नो (vágno) वग्नू (vágnū) वग्नवः (vágnavaḥ)
  • ¹Vedic
Feminine u-stem declension of वग्नु
singular dual plural
nominative वग्नुः (vagnúḥ) वग्नू (vagnū́) वग्नवः (vagnávaḥ)
accusative वग्नुम् (vagnúm) वग्नू (vagnū́) वग्नूः (vagnū́ḥ)
instrumental वग्न्वा (vagnvā́) वग्नुभ्याम् (vagnúbhyām) वग्नुभिः (vagnúbhiḥ)
dative वग्नवे (vagnáve)
वग्न्वै¹ (vagnvaí¹)
वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
ablative वग्नोः (vagnóḥ)
वग्न्वाः¹ (vagnvā́ḥ¹)
वग्न्वै² (vagnvaí²)
वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
genitive वग्नोः (vagnóḥ)
वग्न्वाः¹ (vagnvā́ḥ¹)
वग्न्वै² (vagnvaí²)
वग्न्वोः (vagnvóḥ) वग्नूनाम् (vagnūnā́m)
locative वग्नौ (vagnaú)
वग्न्वाम्¹ (vagnvā́m¹)
वग्न्वोः (vagnvóḥ) वग्नुषु (vagnúṣu)
vocative वग्नो (vágno) वग्नू (vágnū) वग्नवः (vágnavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वग्नु
singular dual plural
nominative वग्नु (vagnú) वग्नुनी (vagnúnī) वग्नूनि (vagnū́ni)
वग्नु¹ (vagnú¹)
वग्नू¹ (vagnū́¹)
accusative वग्नु (vagnú) वग्नुनी (vagnúnī) वग्नूनि (vagnū́ni)
वग्नु¹ (vagnú¹)
वग्नू¹ (vagnū́¹)
instrumental वग्नुना (vagnúnā)
वग्न्वा¹ (vagnvā́¹)
वग्नुभ्याम् (vagnúbhyām) वग्नुभिः (vagnúbhiḥ)
dative वग्नुने (vagnúne)
वग्नवे (vagnáve)
वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
ablative वग्नुनः (vagnúnaḥ)
वग्नोः (vagnóḥ)
वग्नुभ्याम् (vagnúbhyām) वग्नुभ्यः (vagnúbhyaḥ)
genitive वग्नुनः (vagnúnaḥ)
वग्नोः (vagnóḥ)
वग्नुनोः (vagnúnoḥ)
वग्न्वोः (vagnvóḥ)
वग्नूनाम् (vagnūnā́m)
locative वग्नुनि (vagnúni)
वग्नौ (vagnaú)
वग्नुनोः (vagnúnoḥ)
वग्न्वोः (vagnvóḥ)
वग्नुषु (vagnúṣu)
vocative वग्नु (vágnu)
वग्नो (vágno)
वग्नुनी (vágnunī) वग्नूनि (vágnūni)
वग्नु¹ (vágnu¹)
वग्नू¹ (vágnū¹)
  • ¹Vedic

References