वङ्कु

Sanskrit

Alternative forms

Etymology

Most likely from the root वञ्च् (vañc, to go crookedly).[1]

Kuipers assigns it to Munda origin given the similar forms पङ्गु (paṅgu, lame), फक्क (phakka, a cripple). Compare Santali [script needed] (pãk, to twist, turn).[2]

Pronunciation

Adjective

वङ्कु • (vaṅkú) stem[3]

  1. going crookedly, bent
  2. wandering, meandering

Declension

Masculine u-stem declension of वङ्कु
singular dual plural
nominative वङ्कुः (vaṅkúḥ) वङ्कू (vaṅkū́) वङ्कवः (vaṅkávaḥ)
accusative वङ्कुम् (vaṅkúm) वङ्कू (vaṅkū́) वङ्कून् (vaṅkū́n)
instrumental वङ्कुना (vaṅkúnā)
वङ्क्वा¹ (vaṅkvā́¹)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभिः (vaṅkúbhiḥ)
dative वङ्कवे (vaṅkáve) वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
ablative वङ्कोः (vaṅkóḥ) वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
genitive वङ्कोः (vaṅkóḥ) वङ्क्वोः (vaṅkvóḥ) वङ्कूनाम् (vaṅkūnā́m)
locative वङ्कौ (vaṅkaú) वङ्क्वोः (vaṅkvóḥ) वङ्कुषु (vaṅkúṣu)
vocative वङ्को (váṅko) वङ्कू (váṅkū) वङ्कवः (váṅkavaḥ)
  • ¹Vedic
Feminine u-stem declension of वङ्कु
singular dual plural
nominative वङ्कुः (vaṅkúḥ) वङ्कू (vaṅkū́) वङ्कवः (vaṅkávaḥ)
accusative वङ्कुम् (vaṅkúm) वङ्कू (vaṅkū́) वङ्कूः (vaṅkū́ḥ)
instrumental वङ्क्वा (vaṅkvā́) वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभिः (vaṅkúbhiḥ)
dative वङ्कवे (vaṅkáve)
वङ्क्वै¹ (vaṅkvaí¹)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
ablative वङ्कोः (vaṅkóḥ)
वङ्क्वाः¹ (vaṅkvā́ḥ¹)
वङ्क्वै² (vaṅkvaí²)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
genitive वङ्कोः (vaṅkóḥ)
वङ्क्वाः¹ (vaṅkvā́ḥ¹)
वङ्क्वै² (vaṅkvaí²)
वङ्क्वोः (vaṅkvóḥ) वङ्कूनाम् (vaṅkūnā́m)
locative वङ्कौ (vaṅkaú)
वङ्क्वाम्¹ (vaṅkvā́m¹)
वङ्क्वोः (vaṅkvóḥ) वङ्कुषु (vaṅkúṣu)
vocative वङ्को (váṅko) वङ्कू (váṅkū) वङ्कवः (váṅkavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वङ्कु
singular dual plural
nominative वङ्कु (vaṅkú) वङ्कुनी (vaṅkúnī) वङ्कूनि (vaṅkū́ni)
वङ्कु¹ (vaṅkú¹)
वङ्कू¹ (vaṅkū́¹)
accusative वङ्कु (vaṅkú) वङ्कुनी (vaṅkúnī) वङ्कूनि (vaṅkū́ni)
वङ्कु¹ (vaṅkú¹)
वङ्कू¹ (vaṅkū́¹)
instrumental वङ्कुना (vaṅkúnā)
वङ्क्वा¹ (vaṅkvā́¹)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभिः (vaṅkúbhiḥ)
dative वङ्कुने (vaṅkúne)
वङ्कवे (vaṅkáve)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
ablative वङ्कुनः (vaṅkúnaḥ)
वङ्कोः (vaṅkóḥ)
वङ्कुभ्याम् (vaṅkúbhyām) वङ्कुभ्यः (vaṅkúbhyaḥ)
genitive वङ्कुनः (vaṅkúnaḥ)
वङ्कोः (vaṅkóḥ)
वङ्कुनोः (vaṅkúnoḥ)
वङ्क्वोः (vaṅkvóḥ)
वङ्कूनाम् (vaṅkūnā́m)
locative वङ्कुनि (vaṅkúni)
वङ्कौ (vaṅkaú)
वङ्कुनोः (vaṅkúnoḥ)
वङ्क्वोः (vaṅkvóḥ)
वङ्कुषु (vaṅkúṣu)
vocative वङ्कु (váṅku)
वङ्को (váṅko)
वङ्कुनी (váṅkunī) वङ्कूनि (váṅkūni)
वङ्कु¹ (váṅku¹)
वङ्कू¹ (váṅkū¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit:
    • Sauraseni Prakrit:
      • Garhwali: बाँगु (bāṅgu, crooked)
  • Ashokan Prakrit: *𑀯𑀁𑀓𑀼-𑀟 (*vaṃku-ḍa)
    • Sauraseni Prakrit: 𑀯𑀁𑀓𑀼𑀟 (vaṃkuḍa)
      • Hindi: बाँकुरा (bā̃kurā)
    • Maharastri Prakrit: 𑀯𑀁𑀓𑀼𑀟 (vaṃkuḍa), 𑀯𑀁𑀓𑀼𑀡 (vaṃkuṇa)
      • Old Marathi:
        Devanagari script: वंकट (vaṃkaṭa), वाकट (vākaṭa), वांकुड (vāṃkuḍa)
        Modi script: 𑘪𑘽𑘎𑘘 (vaṃkaṭa), 𑘪𑘰𑘎𑘘 (vākaṭa), 𑘪𑘰𑘽𑘎𑘳𑘚 (vāṃkuḍa)

References

  1. ^ Mayrhofer, Manfred (1996) “vaṅkú-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 489
  2. ^ Kuiper, F. B. J. (1948) Proto-Munda Words In Sanskrit[2], Amsterdam: N.V. Noord-Hollandsche Uitgevers Maatschappij
  3. ^ Turner, Ralph Lilley (1969–1985) “vaṅkú”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press