वञ्चना

Sanskrit

Alternative forms

Pronunciation

Noun

वञ्चना • (vañcanā) stemf

  1. feminine of वञ्चन (vañcana)

Declension

Feminine ā-stem declension of वञ्चना
singular dual plural
nominative वञ्चना (vañcanā) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
accusative वञ्चनाम् (vañcanām) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
instrumental वञ्चनया (vañcanayā)
वञ्चना¹ (vañcanā¹)
वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभिः (vañcanābhiḥ)
dative वञ्चनायै (vañcanāyai) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभ्यः (vañcanābhyaḥ)
ablative वञ्चनायाः (vañcanāyāḥ)
वञ्चनायै² (vañcanāyai²)
वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभ्यः (vañcanābhyaḥ)
genitive वञ्चनायाः (vañcanāyāḥ)
वञ्चनायै² (vañcanāyai²)
वञ्चनयोः (vañcanayoḥ) वञ्चनानाम् (vañcanānām)
locative वञ्चनायाम् (vañcanāyām) वञ्चनयोः (vañcanayoḥ) वञ्चनासु (vañcanāsu)
vocative वञ्चने (vañcane) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References