वञ्चन

Pali

Alternative forms

Noun

वञ्चन n

  1. Devanagari script form of vañcana

Declension

Sanskrit

Alternative forms

Etymology

From the root वञ्च् (vañc).

Pronunciation

Noun

वञ्चन • (vañcana) stemn (feminine वञ्चना)

  1. cheating; fraud
  2. illusion; delusion

Declension

Neuter a-stem declension of वञ्चन
singular dual plural
nominative वञ्चनम् (vañcanam) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
accusative वञ्चनम् (vañcanam) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
instrumental वञ्चनेन (vañcanena) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनैः (vañcanaiḥ)
वञ्चनेभिः¹ (vañcanebhiḥ¹)
dative वञ्चनाय (vañcanāya) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनेभ्यः (vañcanebhyaḥ)
ablative वञ्चनात् (vañcanāt) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनेभ्यः (vañcanebhyaḥ)
genitive वञ्चनस्य (vañcanasya) वञ्चनयोः (vañcanayoḥ) वञ्चनानाम् (vañcanānām)
locative वञ्चने (vañcane) वञ्चनयोः (vañcanayoḥ) वञ्चनेषु (vañcaneṣu)
vocative वञ्चन (vañcana) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
  • ¹Vedic

Descendants

References