वणिज्य

Sanskrit

Alternative scripts

Pronunciation

Noun

वणिज्य • (vaṇijya) stemn

  1. trade; traffic

Declension

Neuter a-stem declension of वणिज्य
singular dual plural
nominative वणिज्यम् (vaṇijyam) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
accusative वणिज्यम् (vaṇijyam) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
instrumental वणिज्येन (vaṇijyena) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्यैः (vaṇijyaiḥ)
वणिज्येभिः¹ (vaṇijyebhiḥ¹)
dative वणिज्याय (vaṇijyāya) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्येभ्यः (vaṇijyebhyaḥ)
ablative वणिज्यात् (vaṇijyāt) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्येभ्यः (vaṇijyebhyaḥ)
genitive वणिज्यस्य (vaṇijyasya) वणिज्ययोः (vaṇijyayoḥ) वणिज्यानाम् (vaṇijyānām)
locative वणिज्ये (vaṇijye) वणिज्ययोः (vaṇijyayoḥ) वणिज्येषु (vaṇijyeṣu)
vocative वणिज्य (vaṇijya) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
  • ¹Vedic

References