वणिज्या

Sanskrit

Alternative scripts

Pronunciation

Noun

वणिज्या • (vaṇijyā́) stemf

  1. feminine of वणिज्य (vaṇijya, trade; traffic)

Declension

Feminine ā-stem declension of वणिज्या
singular dual plural
nominative वणिज्या (vaṇijyā́) वणिज्ये (vaṇijyé) वणिज्याः (vaṇijyā́ḥ)
accusative वणिज्याम् (vaṇijyā́m) वणिज्ये (vaṇijyé) वणिज्याः (vaṇijyā́ḥ)
instrumental वणिज्यया (vaṇijyáyā)
वणिज्या¹ (vaṇijyā́¹)
वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभिः (vaṇijyā́bhiḥ)
dative वणिज्यायै (vaṇijyā́yai) वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभ्यः (vaṇijyā́bhyaḥ)
ablative वणिज्यायाः (vaṇijyā́yāḥ)
वणिज्यायै² (vaṇijyā́yai²)
वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभ्यः (vaṇijyā́bhyaḥ)
genitive वणिज्यायाः (vaṇijyā́yāḥ)
वणिज्यायै² (vaṇijyā́yai²)
वणिज्ययोः (vaṇijyáyoḥ) वणिज्यानाम् (vaṇijyā́nām)
locative वणिज्यायाम् (vaṇijyā́yām) वणिज्ययोः (vaṇijyáyoḥ) वणिज्यासु (vaṇijyā́su)
vocative वणिज्ये (váṇijye) वणिज्ये (váṇijye) वणिज्याः (váṇijyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: vaṇijjā

References