वपुस्

Sanskrit

Alternative scripts

Etymology

Unknown. Attested in the Ṛgveda. Mayrhofer suggests relation to वप् (vap), वपति (vápati, to shave, shear).

Pronunciation

Noun

वपुस् • (vápus) stemn

  1. form, figure (especially a beautiful form or figure)
  2. wonderful appearance, beauty
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.88.2:
      स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात्
      svàryádáśmannadhipā́ u ándhoʼbhí mā vápurdṛśáye ninīyāt
      May the lord also of darkness bring the light in heaven so that I may see its beauty.
  3. nature, essence
  4. the body

Declension

Neuter us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
accusative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
vocative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)

Adjective

वपुस् • (vápus) stem

  1. having form or a beautiful form, embodied, handsome, wonderful

Declension

Masculine us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
accusative वपुषम् (vápuṣam) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
vocative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
  • ¹Vedic
Feminine us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
accusative वपुषम् (vápuṣam) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
vocative वपुः (vápuḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषः (vápuṣaḥ)
  • ¹Vedic
Neuter us-stem declension of वपुस्
singular dual plural
nominative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
accusative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)
instrumental वपुषा (vápuṣā) वपुर्भ्याम् (vápurbhyām) वपुर्भिः (vápurbhiḥ)
dative वपुषे (vápuṣe) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
ablative वपुषः (vápuṣaḥ) वपुर्भ्याम् (vápurbhyām) वपुर्भ्यः (vápurbhyaḥ)
genitive वपुषः (vápuṣaḥ) वपुषोः (vápuṣoḥ) वपुषाम् (vápuṣām)
locative वपुषि (vápuṣi) वपुषोः (vápuṣoḥ) वपुःषु (vápuḥṣu)
vocative वपुः (vápuḥ) वपुषी (vápuṣī) वपूंषि (vápūṃṣi)

References

  • Monier Williams (1899) “वपुस्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 920, column 1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 505
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 145