वरेण्य

Sanskrit

Alternative scripts

Etymology

From the root वृ (vṛ, to choose, select; to like) +‎ -एन्य (-enya).

Pronunciation

Adjective

वरेण्य • (váreṇya) stem (metrical Vedic váreṇiya)

  1. desirable, excellent; best or most worthy among (with genitive case)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.62.10:
      तत् स॑वि॒तुर् वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
      धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
      tát savitúr váreṇyaṃ bhárgo devásya dhīmahi.
      dhíyo yó naḥ pracodáyāt.
      Let's hold in mind the excellent splendour of the divine Savitṛ,
      Who, we pray, inspire our thoughts.

Declension

Masculine a-stem declension of वरेण्य
singular dual plural
nominative वरेण्यः (váreṇyaḥ) वरेण्यौ (váreṇyau)
वरेण्या¹ (váreṇyā¹)
वरेण्याः (váreṇyāḥ)
वरेण्यासः¹ (váreṇyāsaḥ¹)
accusative वरेण्यम् (váreṇyam) वरेण्यौ (váreṇyau)
वरेण्या¹ (váreṇyā¹)
वरेण्यान् (váreṇyān)
instrumental वरेण्येन (váreṇyena) वरेण्याभ्याम् (váreṇyābhyām) वरेण्यैः (váreṇyaiḥ)
वरेण्येभिः¹ (váreṇyebhiḥ¹)
dative वरेण्याय (váreṇyāya) वरेण्याभ्याम् (váreṇyābhyām) वरेण्येभ्यः (váreṇyebhyaḥ)
ablative वरेण्यात् (váreṇyāt) वरेण्याभ्याम् (váreṇyābhyām) वरेण्येभ्यः (váreṇyebhyaḥ)
genitive वरेण्यस्य (váreṇyasya) वरेण्ययोः (váreṇyayoḥ) वरेण्यानाम् (váreṇyānām)
locative वरेण्ये (váreṇye) वरेण्ययोः (váreṇyayoḥ) वरेण्येषु (váreṇyeṣu)
vocative वरेण्य (váreṇya) वरेण्यौ (váreṇyau)
वरेण्या¹ (váreṇyā¹)
वरेण्याः (váreṇyāḥ)
वरेण्यासः¹ (váreṇyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वरेण्या
singular dual plural
nominative वरेण्या (váreṇyā) वरेण्ये (váreṇye) वरेण्याः (váreṇyāḥ)
accusative वरेण्याम् (váreṇyām) वरेण्ये (váreṇye) वरेण्याः (váreṇyāḥ)
instrumental वरेण्यया (váreṇyayā)
वरेण्या¹ (váreṇyā¹)
वरेण्याभ्याम् (váreṇyābhyām) वरेण्याभिः (váreṇyābhiḥ)
dative वरेण्यायै (váreṇyāyai) वरेण्याभ्याम् (váreṇyābhyām) वरेण्याभ्यः (váreṇyābhyaḥ)
ablative वरेण्यायाः (váreṇyāyāḥ)
वरेण्यायै² (váreṇyāyai²)
वरेण्याभ्याम् (váreṇyābhyām) वरेण्याभ्यः (váreṇyābhyaḥ)
genitive वरेण्यायाः (váreṇyāyāḥ)
वरेण्यायै² (váreṇyāyai²)
वरेण्ययोः (váreṇyayoḥ) वरेण्यानाम् (váreṇyānām)
locative वरेण्यायाम् (váreṇyāyām) वरेण्ययोः (váreṇyayoḥ) वरेण्यासु (váreṇyāsu)
vocative वरेण्ये (váreṇye) वरेण्ये (váreṇye) वरेण्याः (váreṇyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वरेण्य
singular dual plural
nominative वरेण्यम् (váreṇyam) वरेण्ये (váreṇye) वरेण्यानि (váreṇyāni)
वरेण्या¹ (váreṇyā¹)
accusative वरेण्यम् (váreṇyam) वरेण्ये (váreṇye) वरेण्यानि (váreṇyāni)
वरेण्या¹ (váreṇyā¹)
instrumental वरेण्येन (váreṇyena) वरेण्याभ्याम् (váreṇyābhyām) वरेण्यैः (váreṇyaiḥ)
वरेण्येभिः¹ (váreṇyebhiḥ¹)
dative वरेण्याय (váreṇyāya) वरेण्याभ्याम् (váreṇyābhyām) वरेण्येभ्यः (váreṇyebhyaḥ)
ablative वरेण्यात् (váreṇyāt) वरेण्याभ्याम् (váreṇyābhyām) वरेण्येभ्यः (váreṇyebhyaḥ)
genitive वरेण्यस्य (váreṇyasya) वरेण्ययोः (váreṇyayoḥ) वरेण्यानाम् (váreṇyānām)
locative वरेण्ये (váreṇye) वरेण्ययोः (váreṇyayoḥ) वरेण्येषु (váreṇyeṣu)
vocative वरेण्य (váreṇya) वरेण्ये (váreṇye) वरेण्यानि (váreṇyāni)
वरेण्या¹ (váreṇyā¹)
  • ¹Vedic

References