वष्टि

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Aryan *wáṣṭi, from Proto-Indo-Iranian *wášti, from Proto-Indo-European *wéḱ-ti, from *weḱ- (to wish, want). Cognate with Avestan 𐬬𐬀𐬱𐬙𐬍 (vaštī), Old Persian 𐎺𐏁𐎴 (vašna, will, favor).

Verb

वष्टि • (váṣṭi) third-singular indicative (class 2, type P, root वश्)

  1. to will, command
  2. to wish, desire, want; to long
  3. to assert, affirm
  4. to subject, bring under one's power
Conjugation
Present: वष्टि (váṣṭi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वष्टि
váṣṭi
उष्टः
uṣṭáḥ
उशन्ति
uśánti
-
-
-
-
-
-
Second वक्षि
vákṣi
उष्ठः
uṣṭháḥ
उष्ठ
uṣṭhá
-
-
-
-
-
-
First वश्मि
váśmi
उश्वः
uśváḥ
उश्मः / उश्मसि¹ / श्मसि²
uśmáḥ / uśmási¹ / śmási²
-
-
-
-
-
-
Imperative
Third वष्टु
váṣṭu
उष्टाम्
uṣṭā́m
उशन्तु
uśántu
-
-
-
-
-
-
Second उड्ढि
uḍḍhí
उष्टम्
uṣṭám
उष्ट
uṣṭá
-
-
-
-
-
-
First वशानि
váśāni
वशाव
váśāva
वशाम
váśāma
-
-
-
-
-
-
Optative/Potential
Third उश्यात्
uśyā́t
उश्याताम्
uśyā́tām
उश्युः
uśyúḥ
-
-
-
-
-
-
Second उश्याः
uśyā́ḥ
उश्यातम्
uśyā́tam
उश्यात
uśyā́ta
-
-
-
-
-
-
First उश्याम्
uśyā́m
उश्याव
uśyā́va
उश्याम
uśyā́ma
-
-
-
-
-
-
Subjunctive
Third वशत् / वशति
váśat / váśati
वशतः
váśataḥ
वशन्
váśan
-
-
-
-
-
-
Second वशः / वशसि
váśaḥ / váśasi
वशथः
váśathaḥ
वशथ
váśatha
-
-
-
-
-
-
First वशानि / वशा
váśāni / váśā
वशाव
váśāva
वशाम
váśāma
-
-
-
-
-
-
Participles
उशत्
uśát
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic, ²Rigvedic
Imperfect: अवट् (ávaṭ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवट्
ávaṭ
औष्टाम्
aúṣṭām
औशन्
aúśan
-
-
-
-
-
-
Second अवट्
ávaṭ
औष्टम्
aúṣṭam
औष्ट
aúṣṭa
-
-
-
-
-
-
First अवशम्
ávaśam
औश्व
aúśva
औश्म
aúśma
-
-
-
-
-
-

Etymology 2

From the root वश् (vaś) +‎ -ति (-ti, adjective-forming suffix).

Adjective

वष्टि • (váṣṭi) stem (root वश्)

  1. desirous, craving, wanting
Declension
Masculine i-stem declension of वष्टि
singular dual plural
nominative वष्टिः (váṣṭiḥ) वष्टी (váṣṭī) वष्टयः (váṣṭayaḥ)
accusative वष्टिम् (váṣṭim) वष्टी (váṣṭī) वष्टीन् (váṣṭīn)
instrumental वष्टिना (váṣṭinā)
वष्ट्या¹ (váṣṭyā¹)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभिः (váṣṭibhiḥ)
dative वष्टये (váṣṭaye) वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
ablative वष्टेः (váṣṭeḥ) वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
genitive वष्टेः (váṣṭeḥ) वष्ट्योः (váṣṭyoḥ) वष्टीनाम् (váṣṭīnām)
locative वष्टौ (váṣṭau)
वष्टा¹ (váṣṭā¹)
वष्ट्योः (váṣṭyoḥ) वष्टिषु (váṣṭiṣu)
vocative वष्टे (váṣṭe) वष्टी (váṣṭī) वष्टयः (váṣṭayaḥ)
  • ¹Vedic
Feminine i-stem declension of वष्टि
singular dual plural
nominative वष्टिः (váṣṭiḥ) वष्टी (váṣṭī) वष्टयः (váṣṭayaḥ)
accusative वष्टिम् (váṣṭim) वष्टी (váṣṭī) वष्टीः (váṣṭīḥ)
instrumental वष्ट्या (váṣṭyā)
वष्टी¹ (váṣṭī¹)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभिः (váṣṭibhiḥ)
dative वष्टये (váṣṭaye)
वष्ट्यै² (váṣṭyai²)
वष्टी¹ (váṣṭī¹)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
ablative वष्टेः (váṣṭeḥ)
वष्ट्याः² (váṣṭyāḥ²)
वष्ट्यै³ (váṣṭyai³)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
genitive वष्टेः (váṣṭeḥ)
वष्ट्याः² (váṣṭyāḥ²)
वष्ट्यै³ (váṣṭyai³)
वष्ट्योः (váṣṭyoḥ) वष्टीनाम् (váṣṭīnām)
locative वष्टौ (váṣṭau)
वष्ट्याम्² (váṣṭyām²)
वष्टा¹ (váṣṭā¹)
वष्ट्योः (váṣṭyoḥ) वष्टिषु (váṣṭiṣu)
vocative वष्टे (váṣṭe) वष्टी (váṣṭī) वष्टयः (váṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वष्टि
singular dual plural
nominative वष्टि (váṣṭi) वष्टिनी (váṣṭinī) वष्टीनि (váṣṭīni)
वष्टि¹ (váṣṭi¹)
वष्टी¹ (váṣṭī¹)
accusative वष्टि (váṣṭi) वष्टिनी (váṣṭinī) वष्टीनि (váṣṭīni)
वष्टि¹ (váṣṭi¹)
वष्टी¹ (váṣṭī¹)
instrumental वष्टिना (váṣṭinā)
वष्ट्या¹ (váṣṭyā¹)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभिः (váṣṭibhiḥ)
dative वष्टिने (váṣṭine)
वष्टये (váṣṭaye)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
ablative वष्टिनः (váṣṭinaḥ)
वष्टेः (váṣṭeḥ)
वष्टिभ्याम् (váṣṭibhyām) वष्टिभ्यः (váṣṭibhyaḥ)
genitive वष्टिनः (váṣṭinaḥ)
वष्टेः (váṣṭeḥ)
वष्टिनोः (váṣṭinoḥ)
वष्ट्योः (váṣṭyoḥ)
वष्टीनाम् (váṣṭīnām)
locative वष्टिनि (váṣṭini)
वष्टौ (váṣṭau)
वष्टा¹ (váṣṭā¹)
वष्टिनोः (váṣṭinoḥ)
वष्ट्योः (váṣṭyoḥ)
वष्टिषु (váṣṭiṣu)
vocative वष्टि (váṣṭi)
वष्टे (váṣṭe)
वष्टिनी (váṣṭinī) वष्टीनि (váṣṭīni)
वष्टि¹ (váṣṭi¹)
वष्टी¹ (váṣṭī¹)
  • ¹Vedic

References