वसिष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hwásištʰas (best, most excellent), from Proto-Indo-European *h₁wés-isth₂-o-s, superlative degree of *h₁wésus (good). Cognate with Avestan 𐬬𐬀𐬵𐬌𐬱𐬙𐬀 (vahišta, best).

Pronunciation

Adjective

वसिष्ठ • (vásiṣṭha) stem

  1. superlative degree of वसु (vasu); best, most excellent
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.9.1:
      नि होता॑ होतृ॒षद॑ने॒ विदा॑नस् त्वे॒षो दी॑दि॒वाँ अ॑सदत् सु॒दक्षः॑ ।
      अद॑ब्धव्रतप्रमति॒र् वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥
      ní hótā hotṛṣádane vídānas tveṣó dīdivā́m̐ asadat sudákṣaḥ.
      ádabdhavratapramatir vásiṣṭhaḥ sahasrambharáḥ śúcijihvo agníḥ.
      Accustomed to the Priest's place, the Priest hath seated him, bright, splendid, passing mighty,
      Whose foresight keeps the Law from violation, excellent, pure-tongued, bringing thousands, Agni.

Declension

Masculine a-stem declension of वसिष्ठ
singular dual plural
nominative वसिष्ठः (vásiṣṭhaḥ) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठाः (vásiṣṭhāḥ)
वसिष्ठासः¹ (vásiṣṭhāsaḥ¹)
accusative वसिष्ठम् (vásiṣṭham) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठान् (vásiṣṭhān)
instrumental वसिष्ठेन (vásiṣṭhena) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठैः (vásiṣṭhaiḥ)
वसिष्ठेभिः¹ (vásiṣṭhebhiḥ¹)
dative वसिष्ठाय (vásiṣṭhāya) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
ablative वसिष्ठात् (vásiṣṭhāt) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
genitive वसिष्ठस्य (vásiṣṭhasya) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठानाम् (vásiṣṭhānām)
locative वसिष्ठे (vásiṣṭhe) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठेषु (vásiṣṭheṣu)
vocative वसिष्ठ (vásiṣṭha) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठाः (vásiṣṭhāḥ)
वसिष्ठासः¹ (vásiṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वसिष्ठा
singular dual plural
nominative वसिष्ठा (vásiṣṭhā) वसिष्ठे (vásiṣṭhe) वसिष्ठाः (vásiṣṭhāḥ)
accusative वसिष्ठाम् (vásiṣṭhām) वसिष्ठे (vásiṣṭhe) वसिष्ठाः (vásiṣṭhāḥ)
instrumental वसिष्ठया (vásiṣṭhayā)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठाभिः (vásiṣṭhābhiḥ)
dative वसिष्ठायै (vásiṣṭhāyai) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठाभ्यः (vásiṣṭhābhyaḥ)
ablative वसिष्ठायाः (vásiṣṭhāyāḥ)
वसिष्ठायै² (vásiṣṭhāyai²)
वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठाभ्यः (vásiṣṭhābhyaḥ)
genitive वसिष्ठायाः (vásiṣṭhāyāḥ)
वसिष्ठायै² (vásiṣṭhāyai²)
वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठानाम् (vásiṣṭhānām)
locative वसिष्ठायाम् (vásiṣṭhāyām) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठासु (vásiṣṭhāsu)
vocative वसिष्ठे (vásiṣṭhe) वसिष्ठे (vásiṣṭhe) वसिष्ठाः (vásiṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वसिष्ठ
singular dual plural
nominative वसिष्ठम् (vásiṣṭham) वसिष्ठे (vásiṣṭhe) वसिष्ठानि (vásiṣṭhāni)
वसिष्ठा¹ (vásiṣṭhā¹)
accusative वसिष्ठम् (vásiṣṭham) वसिष्ठे (vásiṣṭhe) वसिष्ठानि (vásiṣṭhāni)
वसिष्ठा¹ (vásiṣṭhā¹)
instrumental वसिष्ठेन (vásiṣṭhena) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठैः (vásiṣṭhaiḥ)
वसिष्ठेभिः¹ (vásiṣṭhebhiḥ¹)
dative वसिष्ठाय (vásiṣṭhāya) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
ablative वसिष्ठात् (vásiṣṭhāt) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
genitive वसिष्ठस्य (vásiṣṭhasya) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठानाम् (vásiṣṭhānām)
locative वसिष्ठे (vásiṣṭhe) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठेषु (vásiṣṭheṣu)
vocative वसिष्ठ (vásiṣṭha) वसिष्ठे (vásiṣṭhe) वसिष्ठानि (vásiṣṭhāni)
वसिष्ठा¹ (vásiṣṭhā¹)
  • ¹Vedic

Descendants

  • Sauraseni Prakrit: 𑀯𑀲𑀺𑀝𑁆𑀞 (vasiṭṭha)
    • Hindi: बसीठ (basīṭh, village headman) (dated)

Proper noun

वसिष्ठ • (vásiṣṭha) stemm

  1. (Hinduism) Vasishtha, husband of Arundhati, attributed as the author of the 7th Mandala of the Rigveda and one of the seven Saptarshis.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.88.4:
      वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः।
      स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑॥
      vásiṣṭhaṃ ha váruṇo nāvyā́dhādṛ́ṣiṃ cakāra svápā máhobhiḥ.
      stotā́raṃ vípraḥ sudinatvé áhnāṃ yā́nnú dyā́vastatánanyā́duṣā́saḥ.
      Varuna placed Vasistha in the vessel, and deftly with his night made him a Rsi.
      When days shone bright the Sage made him a singer, while the heavens broadened and the Dawns were lengthened.

Declension

Masculine a-stem declension of वसिष्ठ
singular dual plural
nominative वसिष्ठः (vásiṣṭhaḥ) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठाः (vásiṣṭhāḥ)
वसिष्ठासः¹ (vásiṣṭhāsaḥ¹)
accusative वसिष्ठम् (vásiṣṭham) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठान् (vásiṣṭhān)
instrumental वसिष्ठेन (vásiṣṭhena) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठैः (vásiṣṭhaiḥ)
वसिष्ठेभिः¹ (vásiṣṭhebhiḥ¹)
dative वसिष्ठाय (vásiṣṭhāya) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
ablative वसिष्ठात् (vásiṣṭhāt) वसिष्ठाभ्याम् (vásiṣṭhābhyām) वसिष्ठेभ्यः (vásiṣṭhebhyaḥ)
genitive वसिष्ठस्य (vásiṣṭhasya) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठानाम् (vásiṣṭhānām)
locative वसिष्ठे (vásiṣṭhe) वसिष्ठयोः (vásiṣṭhayoḥ) वसिष्ठेषु (vásiṣṭheṣu)
vocative वसिष्ठ (vásiṣṭha) वसिष्ठौ (vásiṣṭhau)
वसिष्ठा¹ (vásiṣṭhā¹)
वसिष्ठाः (vásiṣṭhāḥ)
वसिष्ठासः¹ (vásiṣṭhāsaḥ¹)
  • ¹Vedic