वसु

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *Hwásuš (good, excellent), from Proto-Indo-European *h₁wésus. Cognate with Avestan 𐬬𐬊𐬵𐬎 (vohu), Persian بهتر (behtar).

Adjective

वसु • (vásu) stem (comparative वस्यस्, superlative वसिष्ठ)

  1. excellent, good, beneficent
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.43.5:
      यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते।
      श्रेष्ठो॑ दे॒वानां॒ वसुः॑
      yáḥ śukrá iva sū́ryo híraṇyamiva rócate.
      śréṣṭho devā́nāṃ vásuḥ.
      He (Rudra) shines in splendour like the Sun, refulgent as bright gold is he,
      The excellent, the best among the Gods.
  2. sweet
  3. dry
Declension
Masculine u-stem declension of वसु
singular dual plural
nominative वसुः (vásuḥ) वसू (vásū) वसवः (vásavaḥ)
accusative वसुम् (vásum) वसू (vásū) वसून् (vásūn)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसवे (vásave)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वस्वोः (vásvoḥ) वसूनाम् (vásūnām)
locative वसौ (vásau) वस्वोः (vásvoḥ) वसुषु (vásuṣu)
vocative वसो (váso) वसू (vásū) वसवः (vásavaḥ)
  • ¹Vedic
Feminine u-stem declension of वसु
singular dual plural
nominative वसुः (vásuḥ) वसू (vásū) वसवः (vásavaḥ)
accusative वसुम् (vásum) वसू (vásū) वसूः (vásūḥ)
instrumental वस्वा (vásvā) वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसवे (vásave)
वस्वै¹ (vásvai¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसोः (vásoḥ)
वस्वाः¹ (vásvāḥ¹)
वस्वै² (vásvai²)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसोः (vásoḥ)
वस्वाः¹ (vásvāḥ¹)
वस्वै² (vásvai²)
वस्वोः (vásvoḥ) वसूनाम् (vásūnām)
locative वसौ (vásau)
वस्वाम्¹ (vásvām¹)
वस्वोः (vásvoḥ) वसुषु (vásuṣu)
vocative वसो (váso) वसू (vásū) वसवः (vásavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of वस्वी
singular dual plural
nominative वस्वी (vásvī) वस्व्यौ (vásvyau)
वस्वी¹ (vásvī¹)
वस्व्यः (vásvyaḥ)
वस्वीः¹ (vásvīḥ¹)
accusative वस्वीम् (vásvīm) वस्व्यौ (vásvyau)
वस्वी¹ (vásvī¹)
वस्वीः (vásvīḥ)
instrumental वस्व्या (vásvyā) वस्वीभ्याम् (vásvībhyām) वस्वीभिः (vásvībhiḥ)
dative वस्व्यै (vásvyai) वस्वीभ्याम् (vásvībhyām) वस्वीभ्यः (vásvībhyaḥ)
ablative वस्व्याः (vásvyāḥ)
वस्व्यै² (vásvyai²)
वस्वीभ्याम् (vásvībhyām) वस्वीभ्यः (vásvībhyaḥ)
genitive वस्व्याः (vásvyāḥ)
वस्व्यै² (vásvyai²)
वस्व्योः (vásvyoḥ) वस्वीनाम् (vásvīnām)
locative वस्व्याम् (vásvyām) वस्व्योः (vásvyoḥ) वस्वीषु (vásvīṣu)
vocative वस्वि (vásvi) वस्व्यौ (vásvyau)
वस्वी¹ (vásvī¹)
वस्व्यः (vásvyaḥ)
वस्वीः¹ (vásvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of वसु
singular dual plural
nominative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
accusative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसुने (vásune)
वसवे (vásave)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसुनः (vásunaḥ)
वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसुनः (vásunaḥ)
वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वसुनोः (vásunoḥ)
वस्वोः (vásvoḥ)
वसूनाम् (vásūnām)
locative वसुनि (vásuni)
वसौ (vásau)
वसुनोः (vásunoḥ)
वस्वोः (vásvoḥ)
वसुषु (vásuṣu)
vocative वसु (vásu)
वसो (váso)
वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
  • ¹Vedic

Noun

वसु • (vásu) stemm

  1. name of the gods (as the "good or bright ones", especially of the Adityas, Maruts, Aśvins, Indra, Ushas, Rudra, Vayu, Vishnu, Shiva, and Kubera)
  2. Vasu
  3. a symbolical name of the number "eight"
  4. ray of light
  5. particular ray of light
  6. name of a rishi (with the patronymics भरद्वाज (bharad-vāja), author of RV. ix, 80-82, reckoned among the seven sages)
Declension
Masculine u-stem declension of वसु
singular dual plural
nominative वसुः (vásuḥ) वसू (vásū) वसवः (vásavaḥ)
accusative वसुम् (vásum) वसू (vásū) वसून् (vásūn)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसवे (vásave)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वस्वोः (vásvoḥ) वसूनाम् (vásūnām)
locative वसौ (vásau) वस्वोः (vásvoḥ) वसुषु (vásuṣu)
vocative वसो (váso) वसू (vásū) वसवः (vásavaḥ)
  • ¹Vedic

Noun

वसु • (vásu) stemf

  1. light, radiance
  2. a particular drug
  3. name of a daughter of Daksha and mother of the Vasus (as a class of gods)
Declension
Feminine u-stem declension of वसु
singular dual plural
nominative वसुः (vásuḥ) वसू (vásū) वसवः (vásavaḥ)
accusative वसुम् (vásum) वसू (vásū) वसूः (vásūḥ)
instrumental वस्वा (vásvā) वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसवे (vásave)
वस्वै¹ (vásvai¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसोः (vásoḥ)
वस्वाः¹ (vásvāḥ¹)
वस्वै² (vásvai²)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसोः (vásoḥ)
वस्वाः¹ (vásvāḥ¹)
वस्वै² (vásvai²)
वस्वोः (vásvoḥ) वसूनाम् (vásūnām)
locative वसौ (vásau)
वस्वाम्¹ (vásvām¹)
वस्वोः (vásvoḥ) वसुषु (vásuṣu)
vocative वसो (váso) वसू (vásū) वसवः (vásavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Noun

वसु • (vásu) stemn

  1. wealth, goods, riches, property
  2. gold
  3. jewel, gem, pearl
  4. any valuable or precious object
  5. (also f) a particular drug
  6. a kind of salt (= रोमक (romaka))
Declension
Neuter u-stem declension of वसु
singular dual plural
nominative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
accusative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसुने (vásune)
वसवे¹ (vásave¹)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसुनः (vásunaḥ)
वसोः¹ (vásoḥ¹)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसुनः (vásunaḥ)
वसोः¹ (vásoḥ¹)
वस्वः¹ (vásvaḥ¹)
वसुनोः (vásunoḥ)
वस्वोः¹ (vásvoḥ¹)
वसूनाम् (vásūnām)
locative वसुनि (vásuni)
वसौ¹ (vásau¹)
वसुनोः (vásunoḥ)
वस्वोः¹ (vásvoḥ¹)
वसुषु (vásuṣu)
vocative वसु (vásu)
वसो (váso)
वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
  • ¹Vedic

Etymology 2

From Proto-Indo-Iranian *Hwásuš, from Proto-Indo-European *h₂wés-us.

Noun

वसु • (vásu) stemm or n

  1. dwelling or dweller
Declension
Masculine u-stem declension of वसु
singular dual plural
nominative वसुः (vásuḥ) वसू (vásū) वसवः (vásavaḥ)
accusative वसुम् (vásum) वसू (vásū) वसून् (vásūn)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसवे (vásave)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसोः (vásoḥ)
वस्वः¹ (vásvaḥ¹)
वस्वोः (vásvoḥ) वसूनाम् (vásūnām)
locative वसौ (vásau) वस्वोः (vásvoḥ) वसुषु (vásuṣu)
vocative वसो (váso) वसू (vásū) वसवः (vásavaḥ)
  • ¹Vedic
Neuter u-stem declension of वसु
singular dual plural
nominative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
accusative वसु (vásu) वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
instrumental वसुना (vásunā)
वस्वा¹ (vásvā¹)
वसुभ्याम् (vásubhyām) वसुभिः (vásubhiḥ)
dative वसुने (vásune)
वसवे¹ (vásave¹)
वस्वे¹ (vásve¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
ablative वसुनः (vásunaḥ)
वसोः¹ (vásoḥ¹)
वस्वः¹ (vásvaḥ¹)
वसुभ्याम् (vásubhyām) वसुभ्यः (vásubhyaḥ)
genitive वसुनः (vásunaḥ)
वसोः¹ (vásoḥ¹)
वस्वः¹ (vásvaḥ¹)
वसुनोः (vásunoḥ)
वस्वोः¹ (vásvoḥ¹)
वसूनाम् (vásūnām)
locative वसुनि (vásuni)
वसौ¹ (vásau¹)
वसुनोः (vásunoḥ)
वस्वोः¹ (vásvoḥ¹)
वसुषु (vásuṣu)
vocative वसु (vásu)
वसो (váso)
वसुनी (vásunī) वसूनि (vásūni)
वसु¹ (vásu¹)
वसू¹ (vásū¹)
  • ¹Vedic

Descendants

  • Bengali: বোস (bōs)
    • English: Bose
    • Thai: พสุ
  • Thai: วสุ

References