वहित्र

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *weǵʰ-í-tlom (means of transport), from *weǵʰ- (to bring, transport). Cognate with Latin vehiculum.

Pronunciation

Noun

वहित्र • (vahitra) stemn

  1. boat, vessel
    Synonyms: नौ (nau), प्लव (plava)

Declension

Neuter a-stem declension of वहित्र
singular dual plural
nominative वहित्रम् (vahítram) वहित्रे (vahítre) वहित्राणि (vahítrāṇi)
वहित्रा¹ (vahítrā¹)
accusative वहित्रम् (vahítram) वहित्रे (vahítre) वहित्राणि (vahítrāṇi)
वहित्रा¹ (vahítrā¹)
instrumental वहित्रेण (vahítreṇa) वहित्राभ्याम् (vahítrābhyām) वहित्रैः (vahítraiḥ)
वहित्रेभिः¹ (vahítrebhiḥ¹)
dative वहित्राय (vahítrāya) वहित्राभ्याम् (vahítrābhyām) वहित्रेभ्यः (vahítrebhyaḥ)
ablative वहित्रात् (vahítrāt) वहित्राभ्याम् (vahítrābhyām) वहित्रेभ्यः (vahítrebhyaḥ)
genitive वहित्रस्य (vahítrasya) वहित्रयोः (vahítrayoḥ) वहित्राणाम् (vahítrāṇām)
locative वहित्रे (vahítre) वहित्रयोः (vahítrayoḥ) वहित्रेषु (vahítreṣu)
vocative वहित्र (váhitra) वहित्रे (váhitre) वहित्राणि (váhitrāṇi)
वहित्रा¹ (váhitrā¹)
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit: 𑀯𑁄𑀳𑀺𑀢𑁆𑀣 (vohittha)
  • Maharastri Prakrit: 𑀯𑁄𑀳𑀺𑀢𑁆𑀢 (vohitta)
  • Old Kannada: ಬೈತ್ರ (baitra)
  • Javanese: ꦧꦲꦶꦠ (bahita)
  • Lao: ເພຕາ (phē tā)
  • Thai: เภตรา (bhetra)
  • Old Malay:

References