वाटिका

Hindi

Etymology

Learned borrowing from Sanskrit वाटिका (vāṭikā). Doublet of बाड़ी (bāṛī).

Pronunciation

  • (Delhi) IPA(key): /ʋɑː.ʈɪ.kɑː/, [ʋäː.ʈɪ.käː]

Noun

वाटिका • (vāṭikāf

  1. a flower bed
  2. a garden, grove
    Synonyms: आराम (ārām), उद्यान (udyān), उपवन (upvan), बाग़ (bāġ), बग़ीचा (baġīcā)

Declension

Declension of वाटिका (fem ā-stem)
singular plural
direct वाटिका
vāṭikā
वाटिकाएँ
vāṭikāẽ
oblique वाटिका
vāṭikā
वाटिकाओं
vāṭikāõ
vocative वाटिका
vāṭikā
वाटिकाओ
vāṭikāo

Sanskrit

Alternative scripts

Etymology

A diminutive of वाट (vāṭa).

Pronunciation

Noun

वाटिका • (vāṭikā) stemf

  1. an enclosure, garden, plantation
  2. the site of a house
  3. a hut

Declension

Feminine ā-stem declension of वाटिका
singular dual plural
nominative वाटिका (vāṭikā) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
accusative वाटिकाम् (vāṭikām) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
instrumental वाटिकया (vāṭikayā)
वाटिका¹ (vāṭikā¹)
वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभिः (vāṭikābhiḥ)
dative वाटिकायै (vāṭikāyai) वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभ्यः (vāṭikābhyaḥ)
ablative वाटिकायाः (vāṭikāyāḥ)
वाटिकायै² (vāṭikāyai²)
वाटिकाभ्याम् (vāṭikābhyām) वाटिकाभ्यः (vāṭikābhyaḥ)
genitive वाटिकायाः (vāṭikāyāḥ)
वाटिकायै² (vāṭikāyai²)
वाटिकयोः (vāṭikayoḥ) वाटिकानाम् (vāṭikānām)
locative वाटिकायाम् (vāṭikāyām) वाटिकयोः (vāṭikayoḥ) वाटिकासु (vāṭikāsu)
vocative वाटिके (vāṭike) वाटिके (vāṭike) वाटिकाः (vāṭikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Bengali: বাড়ি (baṛi)
  • Assamese: বাৰী (bari)
  • Hindi: बाड़ी (bāṛī)
  • Punjabi: ਵਾੜੀ (vāṛī)