वामक

Sanskrit

Alternative scripts

Etymology

वाम (vāma, left) +‎ -क (-ka).

Adjective

वामक • (vāmaka) stem

  1. left, not right
  2. adverse, cruel, rough, hard

Declension

Masculine a-stem declension of वामक
singular dual plural
nominative वामकः (vāmakaḥ) वामकौ (vāmakau)
वामका¹ (vāmakā¹)
वामकाः (vāmakāḥ)
वामकासः¹ (vāmakāsaḥ¹)
accusative वामकम् (vāmakam) वामकौ (vāmakau)
वामका¹ (vāmakā¹)
वामकान् (vāmakān)
instrumental वामकेन (vāmakena) वामकाभ्याम् (vāmakābhyām) वामकैः (vāmakaiḥ)
वामकेभिः¹ (vāmakebhiḥ¹)
dative वामकाय (vāmakāya) वामकाभ्याम् (vāmakābhyām) वामकेभ्यः (vāmakebhyaḥ)
ablative वामकात् (vāmakāt) वामकाभ्याम् (vāmakābhyām) वामकेभ्यः (vāmakebhyaḥ)
genitive वामकस्य (vāmakasya) वामकयोः (vāmakayoḥ) वामकानाम् (vāmakānām)
locative वामके (vāmake) वामकयोः (vāmakayoḥ) वामकेषु (vāmakeṣu)
vocative वामक (vāmaka) वामकौ (vāmakau)
वामका¹ (vāmakā¹)
वामकाः (vāmakāḥ)
वामकासः¹ (vāmakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वामका
singular dual plural
nominative वामका (vāmakā) वामके (vāmake) वामकाः (vāmakāḥ)
accusative वामकाम् (vāmakām) वामके (vāmake) वामकाः (vāmakāḥ)
instrumental वामकया (vāmakayā)
वामका¹ (vāmakā¹)
वामकाभ्याम् (vāmakābhyām) वामकाभिः (vāmakābhiḥ)
dative वामकायै (vāmakāyai) वामकाभ्याम् (vāmakābhyām) वामकाभ्यः (vāmakābhyaḥ)
ablative वामकायाः (vāmakāyāḥ)
वामकायै² (vāmakāyai²)
वामकाभ्याम् (vāmakābhyām) वामकाभ्यः (vāmakābhyaḥ)
genitive वामकायाः (vāmakāyāḥ)
वामकायै² (vāmakāyai²)
वामकयोः (vāmakayoḥ) वामकानाम् (vāmakānām)
locative वामकायाम् (vāmakāyām) वामकयोः (vāmakayoḥ) वामकासु (vāmakāsu)
vocative वामके (vāmake) वामके (vāmake) वामकाः (vāmakāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वामक
singular dual plural
nominative वामकम् (vāmakam) वामके (vāmake) वामकानि (vāmakāni)
वामका¹ (vāmakā¹)
accusative वामकम् (vāmakam) वामके (vāmake) वामकानि (vāmakāni)
वामका¹ (vāmakā¹)
instrumental वामकेन (vāmakena) वामकाभ्याम् (vāmakābhyām) वामकैः (vāmakaiḥ)
वामकेभिः¹ (vāmakebhiḥ¹)
dative वामकाय (vāmakāya) वामकाभ्याम् (vāmakābhyām) वामकेभ्यः (vāmakebhyaḥ)
ablative वामकात् (vāmakāt) वामकाभ्याम् (vāmakābhyām) वामकेभ्यः (vāmakebhyaḥ)
genitive वामकस्य (vāmakasya) वामकयोः (vāmakayoḥ) वामकानाम् (vāmakānām)
locative वामके (vāmake) वामकयोः (vāmakayoḥ) वामकेषु (vāmakeṣu)
vocative वामक (vāmaka) वामके (vāmake) वामकानि (vāmakāni)
वामका¹ (vāmakā¹)
  • ¹Vedic

Descendants

See descendants of वाम (vāma).

References