वाम

Old Gujarati

Etymology

Borrowed from Sanskrit वाम (vāma).

Adjective

वाम • (vāma)

  1. left side

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-European *wenh₁-mó (to love, wish); compare वनोति (vanoti).

Pronunciation

Adjective

वाम • (vāma) stem (root वन्)

  1. lovely, dear, pleasant, agreeable, fair, beautiful, splendid, noble
  2. (at the end of a compound) striving after, eager for, intent upon, fond of
  3. relating to a mare
  4. (at the end of a compound) striving after, eager for
Declension
Masculine a-stem declension of वाम
singular dual plural
nominative वामः (vāmaḥ) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
accusative वामम् (vāmam) वामौ (vāmau)
वामा¹ (vāmā¹)
वामान् (vāmān)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वामा
singular dual plural
nominative वामा (vāmā) वामे (vāme) वामाः (vāmāḥ)
accusative वामाम् (vāmām) वामे (vāme) वामाः (vāmāḥ)
instrumental वामया (vāmayā)
वामा¹ (vāmā¹)
वामाभ्याम् (vāmābhyām) वामाभिः (vāmābhiḥ)
dative वामायै (vāmāyai) वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
ablative वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
genitive वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामायाम् (vāmāyām) वामयोः (vāmayoḥ) वामासु (vāmāsu)
vocative वामे (vāme) वामे (vāme) वामाः (vāmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वामी
singular dual plural
nominative वामी (vāmī) वाम्यौ (vāmyau)
वामी¹ (vāmī¹)
वाम्यः (vāmyaḥ)
वामीः¹ (vāmīḥ¹)
accusative वामीम् (vāmīm) वाम्यौ (vāmyau)
वामी¹ (vāmī¹)
वामीः (vāmīḥ)
instrumental वाम्या (vāmyā) वामीभ्याम् (vāmībhyām) वामीभिः (vāmībhiḥ)
dative वाम्यै (vāmyai) वामीभ्याम् (vāmībhyām) वामीभ्यः (vāmībhyaḥ)
ablative वाम्याः (vāmyāḥ)
वाम्यै² (vāmyai²)
वामीभ्याम् (vāmībhyām) वामीभ्यः (vāmībhyaḥ)
genitive वाम्याः (vāmyāḥ)
वाम्यै² (vāmyai²)
वाम्योः (vāmyoḥ) वामीनाम् (vāmīnām)
locative वाम्याम् (vāmyām) वाम्योः (vāmyoḥ) वामीषु (vāmīṣu)
vocative वामि (vāmi) वाम्यौ (vāmyau)
वामी¹ (vāmī¹)
वाम्यः (vāmyaḥ)
वामीः¹ (vāmīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाम
singular dual plural
nominative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
accusative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
  • ¹Vedic

Noun

वाम • (vāma) stemm

  1. the female breast
  2. (Hinduism) the god of love; an epithet for several gods

Noun

वाम • (vāma) stemn

  1. a lovely thing, any dear or desirable good (as gold, horses, etc)
  2. wealth, fortune
Declension
Neuter a-stem declension of वाम
singular dual plural
nominative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
accusative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
  • ¹Vedic

Etymology 2

Of uncertain origin.

Possibly from Proto-Indo-European *h₁weh₂-mós, from *h₁weh₂- (to leave); related to ऊन (ūna, deficient, wanting).

Alternatively, perhaps a semantic extension of Etymology 1, using the meaning of "lovely" to euphemistically refer to the "normally inauspicious left side", though the semantic shift is not very obvious.

See also वामन (vāmana).

Pronunciation

Adjective

वाम • (vāma) stem

  1. left, not right, being or situated on the left side (the quivering of the left eye or arm is supposed to be a good omen in women and of the left arm a bad omen in men)
  2. reverse, adverse, contrary, opposite, unfavorable
  3. crooked, oblique (अम् ind. sideways)
  4. refractory, coy (in love)
  5. acting in the opposite way or differently
  6. hard, cruel
  7. vile, wicked, base, low, bad
Declension
Masculine a-stem declension of वाम
singular dual plural
nominative वामः (vāmaḥ) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
accusative वामम् (vāmam) वामौ (vāmau)
वामा¹ (vāmā¹)
वामान् (vāmān)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वामा
singular dual plural
nominative वामा (vāmā) वामे (vāme) वामाः (vāmāḥ)
accusative वामाम् (vāmām) वामे (vāme) वामाः (vāmāḥ)
instrumental वामया (vāmayā)
वामा¹ (vāmā¹)
वामाभ्याम् (vāmābhyām) वामाभिः (vāmābhiḥ)
dative वामायै (vāmāyai) वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
ablative वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
genitive वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामायाम् (vāmāyām) वामयोः (vāmayoḥ) वामासु (vāmāsu)
vocative वामे (vāme) वामे (vāme) वामाः (vāmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाम
singular dual plural
nominative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
accusative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
  • ¹Vedic

Noun

वाम • (vāma) stemm

  1. the left side
    वामाद् दक्षिणम्
    vāmād dakṣiṇam
    from left to right
    वामेन
    vāmena
    on the left
  2. the left hand
  3. a snake
  4. an animal, sentient being
Declension
Masculine a-stem declension of वाम
singular dual plural
nominative वामः (vāmaḥ) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
accusative वामम् (vāmam) वामौ (vāmau)
वामा¹ (vāmā¹)
वामान् (vāmān)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामौ (vāmau)
वामा¹ (vāmā¹)
वामाः (vāmāḥ)
वामासः¹ (vāmāsaḥ¹)
  • ¹Vedic

Noun

वाम • (vāma) stemn

  1. the left side
  2. adversity, misfortune
  3. the left-hand practices of the followers of the Tantras
Declension
Neuter a-stem declension of वाम
singular dual plural
nominative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
accusative वामम् (vāmam) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
instrumental वामेन (vāmena) वामाभ्याम् (vāmābhyām) वामैः (vāmaiḥ)
वामेभिः¹ (vāmebhiḥ¹)
dative वामाय (vāmāya) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
ablative वामात् (vāmāt) वामाभ्याम् (vāmābhyām) वामेभ्यः (vāmebhyaḥ)
genitive वामस्य (vāmasya) वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामे (vāme) वामयोः (vāmayoḥ) वामेषु (vāmeṣu)
vocative वाम (vāma) वामे (vāme) वामानि (vāmāni)
वामा¹ (vāmā¹)
  • ¹Vedic
Derived terms
  • वामक (vāmaka)
  • वामतस् (vāmatas, from the left)
  • वामम् (vāmam, sideways)
Descendants

Some descendants may also continue वामक (vāmaka).

  • Prakrit: 𑀯𑀸𑀫 (vāma)
  • Pali: vāma
  • Hindi: वाम (vām) (learned)
  • Bengali: বাম (bam) (learned)

References

  • Monier Williams (1899) “वाम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 941/2-3.
  • Apte, Vaman Shivram (1890) “वाम”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 543-544
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 189