वामा

Sanskrit

Etymology

Feminine of वाम (vāma, lovely).

Noun

वामा • (vāmā) stemf

  1. a beautiful woman, any woman or wife

Declension

Feminine ā-stem declension of वामा
singular dual plural
nominative वामा (vāmā) वामे (vāme) वामाः (vāmāḥ)
accusative वामाम् (vāmām) वामे (vāme) वामाः (vāmāḥ)
instrumental वामया (vāmayā)
वामा¹ (vāmā¹)
वामाभ्याम् (vāmābhyām) वामाभिः (vāmābhiḥ)
dative वामायै (vāmāyai) वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
ablative वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामाभ्याम् (vāmābhyām) वामाभ्यः (vāmābhyaḥ)
genitive वामायाः (vāmāyāḥ)
वामायै² (vāmāyai²)
वामयोः (vāmayoḥ) वामानाम् (vāmānām)
locative वामायाम् (vāmāyām) वामयोः (vāmayoḥ) वामासु (vāmāsu)
vocative वामे (vāme) वामे (vāme) वामाः (vāmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References