वायुमण्डल

Hindi

Pronunciation

  • (Delhi) IPA(key): /ʋɑː.jʊ.məɳ.ɖəl/, [ʋäː.jʊ.mɐ̃ɳ.ɖɐl]

Noun

वायुमण्डल • (vāyumaṇḍalm

  1. alternative form of वायुमंडल (vāyumaṇḍal, atmosphere)

Declension

Declension of वायुमण्डल (masc cons-stem)
singular plural
direct वायुमण्डल
vāyumaṇḍal
वायुमण्डल
vāyumaṇḍal
oblique वायुमण्डल
vāyumaṇḍal
वायुमण्डलों
vāyumaṇḍalõ
vocative वायुमण्डल
vāyumaṇḍal
वायुमण्डलो
vāyumaṇḍalo

Sanskrit

Alternative scripts

Etymology

    From वायु (vāyu) + मण्डल (maṇḍala).

    Pronunciation

    Noun

    वायुमण्डल • (vāyumaṇḍala) stemn

    1. a whirlwind

    Declension

    Neuter a-stem declension of वायुमण्डल
    singular dual plural
    nominative वायुमण्डलम् (vāyumaṇḍalam) वायुमण्डले (vāyumaṇḍale) वायुमण्डलानि (vāyumaṇḍalāni)
    वायुमण्डला¹ (vāyumaṇḍalā¹)
    accusative वायुमण्डलम् (vāyumaṇḍalam) वायुमण्डले (vāyumaṇḍale) वायुमण्डलानि (vāyumaṇḍalāni)
    वायुमण्डला¹ (vāyumaṇḍalā¹)
    instrumental वायुमण्डलेन (vāyumaṇḍalena) वायुमण्डलाभ्याम् (vāyumaṇḍalābhyām) वायुमण्डलैः (vāyumaṇḍalaiḥ)
    वायुमण्डलेभिः¹ (vāyumaṇḍalebhiḥ¹)
    dative वायुमण्डलाय (vāyumaṇḍalāya) वायुमण्डलाभ्याम् (vāyumaṇḍalābhyām) वायुमण्डलेभ्यः (vāyumaṇḍalebhyaḥ)
    ablative वायुमण्डलात् (vāyumaṇḍalāt) वायुमण्डलाभ्याम् (vāyumaṇḍalābhyām) वायुमण्डलेभ्यः (vāyumaṇḍalebhyaḥ)
    genitive वायुमण्डलस्य (vāyumaṇḍalasya) वायुमण्डलयोः (vāyumaṇḍalayoḥ) वायुमण्डलानाम् (vāyumaṇḍalānām)
    locative वायुमण्डले (vāyumaṇḍale) वायुमण्डलयोः (vāyumaṇḍalayoḥ) वायुमण्डलेषु (vāyumaṇḍaleṣu)
    vocative वायुमण्डल (vāyumaṇḍala) वायुमण्डले (vāyumaṇḍale) वायुमण्डलानि (vāyumaṇḍalāni)
    वायुमण्डला¹ (vāyumaṇḍalā¹)
    • ¹Vedic

    Further reading