वार्ष्णेय

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of वृष्णि (vṛṣṇi) with a -य (-ya) extension

Pronunciation

Adjective

वार्ष्णेय • (vārṣṇeya) stem

  1. coming from, or belonging to Vṛṣni.

Declension

Masculine a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयः (vārṣṇeyaḥ) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयान् (vārṣṇeyān)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वार्ष्णेयी
singular dual plural
nominative वार्ष्णेयी (vārṣṇeyī) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेय्यः (vārṣṇeyyaḥ)
वार्ष्णेयीः¹ (vārṣṇeyīḥ¹)
accusative वार्ष्णेयीम् (vārṣṇeyīm) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेयीः (vārṣṇeyīḥ)
instrumental वार्ष्णेय्या (vārṣṇeyyā) वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभिः (vārṣṇeyībhiḥ)
dative वार्ष्णेय्यै (vārṣṇeyyai) वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभ्यः (vārṣṇeyībhyaḥ)
ablative वार्ष्णेय्याः (vārṣṇeyyāḥ)
वार्ष्णेय्यै² (vārṣṇeyyai²)
वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभ्यः (vārṣṇeyībhyaḥ)
genitive वार्ष्णेय्याः (vārṣṇeyyāḥ)
वार्ष्णेय्यै² (vārṣṇeyyai²)
वार्ष्णेय्योः (vārṣṇeyyoḥ) वार्ष्णेयीनाम् (vārṣṇeyīnām)
locative वार्ष्णेय्याम् (vārṣṇeyyām) वार्ष्णेय्योः (vārṣṇeyyoḥ) वार्ष्णेयीषु (vārṣṇeyīṣu)
vocative वार्ष्णेयि (vārṣṇeyi) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेय्यः (vārṣṇeyyaḥ)
वार्ष्णेयीः¹ (vārṣṇeyīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
  • ¹Vedic

Proper noun

वार्ष्णेय • (vārṣṇeya) stemm

  1. an epithet of Krishna

Declension

Masculine a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयः (vārṣṇeyaḥ) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयान् (vārṣṇeyān)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
  • ¹Vedic