विक्रेतृ

Sanskrit

Etymology

From वि- (vi-) +‎ क्रेतृ (kretṛ, buyer).

Pronunciation

Noun

विक्रेतृ • (vikretṛ) stemm

  1. seller, one who sells

Declension

Masculine ṛ-stem declension of विक्रेतृ
singular dual plural
nominative विक्रेता (vikretā) विक्रेतारौ (vikretārau)
विक्रेतारा¹ (vikretārā¹)
विक्रेतारः (vikretāraḥ)
accusative विक्रेतारम् (vikretāram) विक्रेतारौ (vikretārau)
विक्रेतारा¹ (vikretārā¹)
विक्रेतॄन् (vikretṝn)
instrumental विक्रेत्रा (vikretrā) विक्रेतृभ्याम् (vikretṛbhyām) विक्रेतृभिः (vikretṛbhiḥ)
dative विक्रेत्रे (vikretre) विक्रेतृभ्याम् (vikretṛbhyām) विक्रेतृभ्यः (vikretṛbhyaḥ)
ablative विक्रेतुः (vikretuḥ) विक्रेतृभ्याम् (vikretṛbhyām) विक्रेतृभ्यः (vikretṛbhyaḥ)
genitive विक्रेतुः (vikretuḥ) विक्रेत्रोः (vikretroḥ) विक्रेतॄणाम् (vikretṝṇām)
locative विक्रेतरि (vikretari) विक्रेत्रोः (vikretroḥ) विक्रेतृषु (vikretṛṣu)
vocative विक्रेतः (vikretaḥ) विक्रेतारौ (vikretārau)
विक्रेतारा¹ (vikretārā¹)
विक्रेतारः (vikretāraḥ)
  • ¹Vedic