विक्षाम

Sanskrit

Alternative scripts

Etymology

वि- (vi-) +‎ क्षाम (kṣāma).

Pronunciation

Adjective

विक्षाम • (vikṣāma) stem

  1. burnt (as a cake)

Declension

Masculine a-stem declension of विक्षाम
singular dual plural
nominative विक्षामः (vikṣāmaḥ) विक्षामौ (vikṣāmau) विक्षामाः (vikṣāmāḥ)
accusative विक्षामम् (vikṣāmam) विक्षामौ (vikṣāmau) विक्षामान् (vikṣāmān)
instrumental विक्षामेन (vikṣāmena) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामैः (vikṣāmaiḥ)
dative विक्षामाय (vikṣāmāya) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
ablative विक्षामात् (vikṣāmāt) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
genitive विक्षामस्य (vikṣāmasya) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
locative विक्षामे (vikṣāme) विक्षामयोः (vikṣāmayoḥ) विक्षामेषु (vikṣāmeṣu)
vocative विक्षाम (vikṣāma) विक्षामौ (vikṣāmau) विक्षामाः (vikṣāmāḥ)
Feminine ā-stem declension of विक्षाम
singular dual plural
nominative विक्षामा (vikṣāmā) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
accusative विक्षामाम् (vikṣāmām) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
instrumental विक्षामया (vikṣāmayā) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभिः (vikṣāmābhiḥ)
dative विक्षामायै (vikṣāmāyai) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभ्यः (vikṣāmābhyaḥ)
ablative विक्षामायाः (vikṣāmāyāḥ) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभ्यः (vikṣāmābhyaḥ)
genitive विक्षामायाः (vikṣāmāyāḥ) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
locative विक्षामायाम् (vikṣāmāyām) विक्षामयोः (vikṣāmayoḥ) विक्षामासु (vikṣāmāsu)
vocative विक्षामे (vikṣāme) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
Neuter a-stem declension of विक्षाम
singular dual plural
nominative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)
accusative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)
instrumental विक्षामेन (vikṣāmena) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामैः (vikṣāmaiḥ)
dative विक्षामाय (vikṣāmāya) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
ablative विक्षामात् (vikṣāmāt) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
genitive विक्षामस्य (vikṣāmasya) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
locative विक्षामे (vikṣāme) विक्षामयोः (vikṣāmayoḥ) विक्षामेषु (vikṣāmeṣu)
vocative विक्षाम (vikṣāma) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)

Noun

विक्षाम • (vikṣāma) stemn

  1. a dead coal, "what has burnt out"

Declension

Neuter a-stem declension of विक्षाम
singular dual plural
nominative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामाणि (vikṣāmāṇi)
विक्षामा¹ (vikṣāmā¹)
accusative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामाणि (vikṣāmāṇi)
विक्षामा¹ (vikṣāmā¹)
instrumental विक्षामेण (vikṣāmeṇa) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामैः (vikṣāmaiḥ)
विक्षामेभिः¹ (vikṣāmebhiḥ¹)
dative विक्षामाय (vikṣāmāya) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
ablative विक्षामात् (vikṣāmāt) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
genitive विक्षामस्य (vikṣāmasya) विक्षामयोः (vikṣāmayoḥ) विक्षामाणाम् (vikṣāmāṇām)
locative विक्षामे (vikṣāme) विक्षामयोः (vikṣāmayoḥ) विक्षामेषु (vikṣāmeṣu)
vocative विक्षाम (vikṣāma) विक्षामे (vikṣāme) विक्षामाणि (vikṣāmāṇi)
विक्षामा¹ (vikṣāmā¹)
  • ¹Vedic

References