विचित्र

Hindi

Etymology

Borrowed from Sanskrit विचित्र (vicitra).

Adjective

विचित्र • (vicitra) (indeclinable)

  1. strange, unique

Konkani

Etymology

Learned borrowing from Sanskrit विचित्र (vicitra). Cognate to Hindustani विचित्र (vicitra) / وِچِتْر (vicitr).

Adjective

विचित्र • (vicitra) (Latin script vichitr, Kannada script ವಿಚಿತ್ರ)

  1. (indeclinable) weird, bizarre

References

  • Pushpak Bhattacharyya (2017) IndoWordNet[1]
  • Isidore Dantas, Joel D'Souza (2015) Modern English–Konkani Dictionary[2], Margao, Goa: Golden Heart Emporium Books, →ISBN, page 334

Marathi

Etymology

Borrowed from Sanskrit विचित्र (vicitra).

Adjective

विचित्र • (vicitra)

  1. strange, peculiar

References

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-) +‎ चित्र (citra).

Pronunciation

Adjective

विचित्र • (vicitra) stem

  1. weird, strange, odd
  2. colored, painted
  3. variegated
  4. manifold, diverse
  5. surprising, wonderful
  6. beautiful
  7. amusing

Declension

Masculine a-stem declension of विचित्र
singular dual plural
nominative विचित्रः (vicitraḥ) विचित्रौ (vicitrau)
विचित्रा¹ (vicitrā¹)
विचित्राः (vicitrāḥ)
विचित्रासः¹ (vicitrāsaḥ¹)
accusative विचित्रम् (vicitram) विचित्रौ (vicitrau)
विचित्रा¹ (vicitrā¹)
विचित्रान् (vicitrān)
instrumental विचित्रेण (vicitreṇa) विचित्राभ्याम् (vicitrābhyām) विचित्रैः (vicitraiḥ)
विचित्रेभिः¹ (vicitrebhiḥ¹)
dative विचित्राय (vicitrāya) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
ablative विचित्रात् (vicitrāt) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
genitive विचित्रस्य (vicitrasya) विचित्रयोः (vicitrayoḥ) विचित्राणाम् (vicitrāṇām)
locative विचित्रे (vicitre) विचित्रयोः (vicitrayoḥ) विचित्रेषु (vicitreṣu)
vocative विचित्र (vicitra) विचित्रौ (vicitrau)
विचित्रा¹ (vicitrā¹)
विचित्राः (vicitrāḥ)
विचित्रासः¹ (vicitrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विचित्रा
singular dual plural
nominative विचित्रा (vicitrā) विचित्रे (vicitre) विचित्राः (vicitrāḥ)
accusative विचित्राम् (vicitrām) विचित्रे (vicitre) विचित्राः (vicitrāḥ)
instrumental विचित्रया (vicitrayā)
विचित्रा¹ (vicitrā¹)
विचित्राभ्याम् (vicitrābhyām) विचित्राभिः (vicitrābhiḥ)
dative विचित्रायै (vicitrāyai) विचित्राभ्याम् (vicitrābhyām) विचित्राभ्यः (vicitrābhyaḥ)
ablative विचित्रायाः (vicitrāyāḥ)
विचित्रायै² (vicitrāyai²)
विचित्राभ्याम् (vicitrābhyām) विचित्राभ्यः (vicitrābhyaḥ)
genitive विचित्रायाः (vicitrāyāḥ)
विचित्रायै² (vicitrāyai²)
विचित्रयोः (vicitrayoḥ) विचित्राणाम् (vicitrāṇām)
locative विचित्रायाम् (vicitrāyām) विचित्रयोः (vicitrayoḥ) विचित्रासु (vicitrāsu)
vocative विचित्रे (vicitre) विचित्रे (vicitre) विचित्राः (vicitrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विचित्र
singular dual plural
nominative विचित्रम् (vicitram) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
accusative विचित्रम् (vicitram) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
instrumental विचित्रेण (vicitreṇa) विचित्राभ्याम् (vicitrābhyām) विचित्रैः (vicitraiḥ)
विचित्रेभिः¹ (vicitrebhiḥ¹)
dative विचित्राय (vicitrāya) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
ablative विचित्रात् (vicitrāt) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
genitive विचित्रस्य (vicitrasya) विचित्रयोः (vicitrayoḥ) विचित्राणाम् (vicitrāṇām)
locative विचित्रे (vicitre) विचित्रयोः (vicitrayoḥ) विचित्रेषु (vicitreṣu)
vocative विचित्र (vicitra) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
  • ¹Vedic

Noun

विचित्र • (vicitra) stemn

  1. variegated color
  2. wonder
  3. surprise
  4. sarcasm

Declension

Neuter a-stem declension of विचित्र
singular dual plural
nominative विचित्रम् (vicitram) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
accusative विचित्रम् (vicitram) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
instrumental विचित्रेण (vicitreṇa) विचित्राभ्याम् (vicitrābhyām) विचित्रैः (vicitraiḥ)
विचित्रेभिः¹ (vicitrebhiḥ¹)
dative विचित्राय (vicitrāya) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
ablative विचित्रात् (vicitrāt) विचित्राभ्याम् (vicitrābhyām) विचित्रेभ्यः (vicitrebhyaḥ)
genitive विचित्रस्य (vicitrasya) विचित्रयोः (vicitrayoḥ) विचित्राणाम् (vicitrāṇām)
locative विचित्रे (vicitre) विचित्रयोः (vicitrayoḥ) विचित्रेषु (vicitreṣu)
vocative विचित्र (vicitra) विचित्रे (vicitre) विचित्राणि (vicitrāṇi)
विचित्रा¹ (vicitrā¹)
  • ¹Vedic

Descendants

References