विचित्रवीर्य

Sanskrit

Alternative scripts

Etymology

Compound of विचित्र (vicitra) +‎ वीर्य (vīrya, valiance)

Pronunciation

Proper noun

विचित्रवीर्य • (vicitravīrya) stemm

  1. (Hinduism) Vichitravirya, king of the Kuru Kingdom, son of Shantanu and Satyavati, brother of Chitrāngada.

Declension

Masculine a-stem declension of विचित्रवीर्य
singular dual plural
nominative विचित्रवीर्यः (vicitravīryaḥ) विचित्रवीर्यौ (vicitravīryau) विचित्रवीर्याः (vicitravīryāḥ)
accusative विचित्रवीर्यम् (vicitravīryam) विचित्रवीर्यौ (vicitravīryau) विचित्रवीर्यान् (vicitravīryān)
instrumental विचित्रवीर्येण (vicitravīryeṇa) विचित्रवीर्याभ्याम् (vicitravīryābhyām) विचित्रवीर्यैः (vicitravīryaiḥ)
dative विचित्रवीर्याय (vicitravīryāya) विचित्रवीर्याभ्याम् (vicitravīryābhyām) विचित्रवीर्येभ्यः (vicitravīryebhyaḥ)
ablative विचित्रवीर्यात् (vicitravīryāt) विचित्रवीर्याभ्याम् (vicitravīryābhyām) विचित्रवीर्येभ्यः (vicitravīryebhyaḥ)
genitive विचित्रवीर्यस्य (vicitravīryasya) विचित्रवीर्ययोः (vicitravīryayoḥ) विचित्रवीर्याणाम् (vicitravīryāṇām)
locative विचित्रवीर्ये (vicitravīrye) विचित्रवीर्ययोः (vicitravīryayoḥ) विचित्रवीर्येषु (vicitravīryeṣu)
vocative विचित्रवीर्य (vicitravīrya) विचित्रवीर्यौ (vicitravīryau) विचित्रवीर्याः (vicitravīryāḥ)

References