विच्छित्ति

Sanskrit

Alternative scripts

Etymology

From वि (vi) + Proto-Indo-European *skéyd-ti-s ~ *skid-téy-s (act of cutting, splitting, cleaving), from the root *skeyd- (to split). Compare Ancient Greek σχίσις (skhísis, cleaving, parting, division).

Pronunciation

  • (Vedic) IPA(key): /ʋít.t͡ɕʰit.ti/, [ʋít̚.t͡ɕʰit̚.ti]
  • (Classical Sanskrit) IPA(key): /ʋit̪.t͡ɕʰit̪.t̪i/, [ʋit̪̚.t͡ɕʰit̪̚.t̪i]

Noun

विच्छित्ति • (vícchitti) stemf

  1. the act of cutting off or breaking off
  2. interruption, cessation

Declension

Feminine i-stem declension of विच्छित्ति
singular dual plural
nominative विच्छित्तिः (vícchittiḥ) विच्छित्ती (vícchittī) विच्छित्तयः (vícchittayaḥ)
accusative विच्छित्तिम् (vícchittim) विच्छित्ती (vícchittī) विच्छित्तीः (vícchittīḥ)
instrumental विच्छित्त्या (vícchittyā)
विच्छित्ती¹ (vícchittī¹)
विच्छित्तिभ्याम् (vícchittibhyām) विच्छित्तिभिः (vícchittibhiḥ)
dative विच्छित्तये (vícchittaye)
विच्छित्त्यै² (vícchittyai²)
विच्छित्ती¹ (vícchittī¹)
विच्छित्तिभ्याम् (vícchittibhyām) विच्छित्तिभ्यः (vícchittibhyaḥ)
ablative विच्छित्तेः (vícchitteḥ)
विच्छित्त्याः² (vícchittyāḥ²)
विच्छित्त्यै³ (vícchittyai³)
विच्छित्तिभ्याम् (vícchittibhyām) विच्छित्तिभ्यः (vícchittibhyaḥ)
genitive विच्छित्तेः (vícchitteḥ)
विच्छित्त्याः² (vícchittyāḥ²)
विच्छित्त्यै³ (vícchittyai³)
विच्छित्त्योः (vícchittyoḥ) विच्छित्तीनाम् (vícchittīnām)
locative विच्छित्तौ (vícchittau)
विच्छित्त्याम्² (vícchittyām²)
विच्छित्ता¹ (vícchittā¹)
विच्छित्त्योः (vícchittyoḥ) विच्छित्तिषु (vícchittiṣu)
vocative विच्छित्ते (vícchitte) विच्छित्ती (vícchittī) विच्छित्तयः (vícchittayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References