विफल

Hindi

Etymology

Learned borrowing from Sanskrit विफल (viphala). Equivalent to वि- (vi-) +‎ फल (phal).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.pʰəl/, [ʋɪ.pʰɐl]

Adjective

विफल • (viphal) (indeclinable, Urdu spelling وپھل)

  1. failed, unsuccessful, fruitless
    Synonym: नाकाम (nākām)
  2. futile

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ फल (phala, fruit).

Pronunciation

Adjective

विफल • (viphala)

  1. useless
  2. ineffectual
  3. fruitless
  4. unsuccessful

Declension

Masculine a-stem declension of विफल
singular dual plural
nominative विफलः (viphalaḥ) विफलौ (viphalau)
विफला¹ (viphalā¹)
विफलाः (viphalāḥ)
विफलासः¹ (viphalāsaḥ¹)
accusative विफलम् (viphalam) विफलौ (viphalau)
विफला¹ (viphalā¹)
विफलान् (viphalān)
instrumental विफलेन (viphalena) विफलाभ्याम् (viphalābhyām) विफलैः (viphalaiḥ)
विफलेभिः¹ (viphalebhiḥ¹)
dative विफलाय (viphalāya) विफलाभ्याम् (viphalābhyām) विफलेभ्यः (viphalebhyaḥ)
ablative विफलात् (viphalāt) विफलाभ्याम् (viphalābhyām) विफलेभ्यः (viphalebhyaḥ)
genitive विफलस्य (viphalasya) विफलयोः (viphalayoḥ) विफलानाम् (viphalānām)
locative विफले (viphale) विफलयोः (viphalayoḥ) विफलेषु (viphaleṣu)
vocative विफल (viphala) विफलौ (viphalau)
विफला¹ (viphalā¹)
विफलाः (viphalāḥ)
विफलासः¹ (viphalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विफला
singular dual plural
nominative विफला (viphalā) विफले (viphale) विफलाः (viphalāḥ)
accusative विफलाम् (viphalām) विफले (viphale) विफलाः (viphalāḥ)
instrumental विफलया (viphalayā)
विफला¹ (viphalā¹)
विफलाभ्याम् (viphalābhyām) विफलाभिः (viphalābhiḥ)
dative विफलायै (viphalāyai) विफलाभ्याम् (viphalābhyām) विफलाभ्यः (viphalābhyaḥ)
ablative विफलायाः (viphalāyāḥ)
विफलायै² (viphalāyai²)
विफलाभ्याम् (viphalābhyām) विफलाभ्यः (viphalābhyaḥ)
genitive विफलायाः (viphalāyāḥ)
विफलायै² (viphalāyai²)
विफलयोः (viphalayoḥ) विफलानाम् (viphalānām)
locative विफलायाम् (viphalāyām) विफलयोः (viphalayoḥ) विफलासु (viphalāsu)
vocative विफले (viphale) विफले (viphale) विफलाः (viphalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विफल
singular dual plural
nominative विफलम् (viphalam) विफले (viphale) विफलानि (viphalāni)
विफला¹ (viphalā¹)
accusative विफलम् (viphalam) विफले (viphale) विफलानि (viphalāni)
विफला¹ (viphalā¹)
instrumental विफलेन (viphalena) विफलाभ्याम् (viphalābhyām) विफलैः (viphalaiḥ)
विफलेभिः¹ (viphalebhiḥ¹)
dative विफलाय (viphalāya) विफलाभ्याम् (viphalābhyām) विफलेभ्यः (viphalebhyaḥ)
ablative विफलात् (viphalāt) विफलाभ्याम् (viphalābhyām) विफलेभ्यः (viphalebhyaḥ)
genitive विफलस्य (viphalasya) विफलयोः (viphalayoḥ) विफलानाम् (viphalānām)
locative विफले (viphale) विफलयोः (viphalayoḥ) विफलेषु (viphaleṣu)
vocative विफल (viphala) विफले (viphale) विफलानि (viphalāni)
विफला¹ (viphalā¹)
  • ¹Vedic

Descendants

  • Telugu: విఫలము (viphalamu)
  • Hindi: विफल (viphal)