विभाग

Hindi

Etymology

Borrowed from Sanskrit विभाग (vibhāga)

Pronunciation

(Delhi) IPA(key): /ʋɪ.bʱɑːɡ/, [ʋɪ.bʱäːɡ]

Noun

विभाग • (vibhāgm (Urdu spelling وِبھاگ)

  1. department, bureau
    कृषि विभागkŕṣi vibhāgDepartment of Agriculture
  2. (Indian Classical Music) the divisions of a tala, a vibhag
    Synonym: अंग (aṅg) (in the context of Carnatic music)

Declension

Declension of विभाग (masc cons-stem)
singular plural
direct विभाग
vibhāg
विभाग
vibhāg
oblique विभाग
vibhāg
विभागों
vibhāgõ
vocative विभाग
vibhāg
विभागो
vibhāgo

Derived terms

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-) +‎ भाग (bhāga).

Pronunciation

Noun

विभाग • (vibhāga) stemm

  1. disjunction

Declension

Masculine a-stem declension of विभाग
singular dual plural
nominative विभागः (vibhāgaḥ) विभागौ (vibhāgau)
विभागा¹ (vibhāgā¹)
विभागाः (vibhāgāḥ)
विभागासः¹ (vibhāgāsaḥ¹)
accusative विभागम् (vibhāgam) विभागौ (vibhāgau)
विभागा¹ (vibhāgā¹)
विभागान् (vibhāgān)
instrumental विभागेन (vibhāgena) विभागाभ्याम् (vibhāgābhyām) विभागैः (vibhāgaiḥ)
विभागेभिः¹ (vibhāgebhiḥ¹)
dative विभागाय (vibhāgāya) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
ablative विभागात् (vibhāgāt) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
genitive विभागस्य (vibhāgasya) विभागयोः (vibhāgayoḥ) विभागानाम् (vibhāgānām)
locative विभागे (vibhāge) विभागयोः (vibhāgayoḥ) विभागेषु (vibhāgeṣu)
vocative विभाग (vibhāga) विभागौ (vibhāgau)
विभागा¹ (vibhāgā¹)
विभागाः (vibhāgāḥ)
विभागासः¹ (vibhāgāsaḥ¹)
  • ¹Vedic

References