विमान

See also: वमन

Hindi

Etymology

Borrowed from Sanskrit विमान (vimāna). Doublet of बेवान (bevān).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.mɑːn/, [ʋɪ.mä̃ːn]

Noun

विमान • (vimānm (Urdu spelling ومان)

  1. airplane, aircraft, airliner, jet
    Synonyms: वायु-यान (vāyu-yān), हवाई जहाज़ (havāī jahāz)
    वह विमान से छतरी के सहारे उतर गया।
    vah vimān se chatrī ke sahāre utar gayā.
    He got down from the airplane with the help of a parachute.

Declension

Declension of विमान (masc cons-stem)
singular plural
direct विमान
vimān
विमान
vimān
oblique विमान
vimān
विमानों
vimānõ
vocative विमान
vimān
विमानो
vimāno

Derived terms

References

Konkani

Noun

विमान • (vimānn (Latin script ?, Kannada script ?)

  1. airplane

Marathi

Etymology

Borrowed from Sanskrit विमान (vimāna). Compare with Old Marathi विमान (vimāna, a vehicle that travels through the sky).

Pronunciation

  • IPA(key): /ʋi.man/

Noun

विमान • (vimānn

  1. (mythology) A chariot of the gods
  2. (by extension) An airplane

Declension

Declension of विमान (neut cons-stem)
direct
singular
विमान
vimān
direct
plural
विमाने, विमानं
vimāne, vimāna
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
विमान
vimān
विमाने, विमानं
vimāne, vimāna
oblique
सामान्यरूप
विमाना
vimānā
विमानां-
vimānān-
acc. / dative
द्वितीया / चतुर्थी
विमानाला
vimānālā
विमानांना
vimānānnā
ergative विमानाने, विमानानं
vimānāne, vimānāna
विमानांनी
vimānānnī
instrumental विमानाशी
vimānāśī
विमानांशी
vimānānśī
locative
सप्तमी
विमानात
vimānāt
विमानांत
vimānāt
vocative
संबोधन
विमाना
vimānā
विमानांनो
vimānānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of विमान (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
विमानाचा
vimānāċā
विमानाचे
vimānāċe
विमानाची
vimānācī
विमानाच्या
vimānācā
विमानाचे, विमानाचं
vimānāċe, vimānāċa
विमानाची
vimānācī
विमानाच्या
vimānācā
plural subject
अनेकवचनी कर्ता
विमानांचा
vimānānċā
विमानांचे
vimānānċe
विमानांची
vimānāñcī
विमानांच्या
vimānāncā
विमानांचे, विमानांचं
vimānānċe, vimānānċa
विमानांची
vimānāñcī
विमानांच्या
vimānāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms

References

  • Berntsen, Maxine (1982–1983) “विमान”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “विमान”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “विमान”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Sanskrit

Alternative scripts

Etymology 1

वि- (vi-) +‎ मान (mā́na, measuring).

Pronunciation

Adjective

विमान • (vimā́na) stem[1][2]

  1. measuring out, traversing (RV., AV., MBh.)
Declension
Masculine a-stem declension of विमान
singular dual plural
nominative विमानः (vimā́naḥ) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानाः (vimā́nāḥ)
विमानासः¹ (vimā́nāsaḥ¹)
accusative विमानम् (vimā́nam) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानान् (vimā́nān)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमानौ (vímānau)
विमाना¹ (vímānā¹)
विमानाः (vímānāḥ)
विमानासः¹ (vímānāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of विमानी
singular dual plural
nominative विमानी (vimā́nī) विमान्यौ (vimā́nyau)
विमानी¹ (vimā́nī¹)
विमान्यः (vimā́nyaḥ)
विमानीः¹ (vimā́nīḥ¹)
accusative विमानीम् (vimā́nīm) विमान्यौ (vimā́nyau)
विमानी¹ (vimā́nī¹)
विमानीः (vimā́nīḥ)
instrumental विमान्या (vimā́nyā) विमानीभ्याम् (vimā́nībhyām) विमानीभिः (vimā́nībhiḥ)
dative विमान्यै (vimā́nyai) विमानीभ्याम् (vimā́nībhyām) विमानीभ्यः (vimā́nībhyaḥ)
ablative विमान्याः (vimā́nyāḥ)
विमान्यै² (vimā́nyai²)
विमानीभ्याम् (vimā́nībhyām) विमानीभ्यः (vimā́nībhyaḥ)
genitive विमान्याः (vimā́nyāḥ)
विमान्यै² (vimā́nyai²)
विमान्योः (vimā́nyoḥ) विमानीनाम् (vimā́nīnām)
locative विमान्याम् (vimā́nyām) विमान्योः (vimā́nyoḥ) विमानीषु (vimā́nīṣu)
vocative विमानि (vímāni) विमान्यौ (vímānyau)
विमानी¹ (vímānī¹)
विमान्यः (vímānyaḥ)
विमानीः¹ (vímānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विमान
singular dual plural
nominative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
accusative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमाने (vímāne) विमानानि (vímānāni)
विमाना¹ (vímānā¹)
  • ¹Vedic

Noun

विमान • (vimā́na) stemm or n [1][2]

  1. a car or chariot of the gods, any mythical self-moving aerial car (sometimes serving as a seat or throne, sometimes self-moving and carrying its occupant through the air; other descriptions make the vimāna more like a house or palace, and one kind is said to be 7 stories high; that of रावण (rāvaṇa) was called पुष्पक (puṣpaka); the नौविमान (nau-vi-māna) [Ragh. XVO, 68] is thought to resemble a ship) (MBh., (Kāv. etc.)
    Synonym: पुष्पक (puṣpaka)
Declension
Masculine a-stem declension of विमान
singular dual plural
nominative विमानः (vimā́naḥ) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानाः (vimā́nāḥ)
विमानासः¹ (vimā́nāsaḥ¹)
accusative विमानम् (vimā́nam) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानान् (vimā́nān)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमानौ (vímānau)
विमाना¹ (vímānā¹)
विमानाः (vímānāḥ)
विमानासः¹ (vímānāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of विमान
singular dual plural
nominative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
accusative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमाने (vímāne) विमानानि (vímānāni)
विमाना¹ (vímānā¹)
  • ¹Vedic

Noun

विमान • (vimā́na) stemm [2]

  1. any car or vehicle (especially a bier) (Rājat. VII, 446)
  2. the palace of an emperor or supreme monarch (especially one with 7 stories) (MBh., Kāv. etc.)
  3. a temple or shrine of a particular form (VarBṛS.)
  4. a kind of tower (?) (R. V, 52, 8)
  5. grove (Jātakam.)
  6. ship, boat (L.)
  7. horse (L.)
  8. (New Sanskrit) airplane, aircraft
Declension
Masculine a-stem declension of विमान
singular dual plural
nominative विमानः (vimā́naḥ) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानाः (vimā́nāḥ)
विमानासः¹ (vimā́nāsaḥ¹)
accusative विमानम् (vimā́nam) विमानौ (vimā́nau)
विमाना¹ (vimā́nā¹)
विमानान् (vimā́nān)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमानौ (vímānau)
विमाना¹ (vímānā¹)
विमानाः (vímānāḥ)
विमानासः¹ (vímānāsaḥ¹)
  • ¹Vedic

Noun

विमान • (vimā́na) stemn [1][2]

  1. measure (RV.)
  2. extension (RV.)
  3. (medicine) the science of (right) measure or proportion (e.g. of the right relation between the humours of the body, of medicines and remedies etc.) (Car.)
Declension
Neuter a-stem declension of विमान
singular dual plural
nominative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
accusative विमानम् (vimā́nam) विमाने (vimā́ne) विमानानि (vimā́nāni)
विमाना¹ (vimā́nā¹)
instrumental विमानेन (vimā́nena) विमानाभ्याम् (vimā́nābhyām) विमानैः (vimā́naiḥ)
विमानेभिः¹ (vimā́nebhiḥ¹)
dative विमानाय (vimā́nāya) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
ablative विमानात् (vimā́nāt) विमानाभ्याम् (vimā́nābhyām) विमानेभ्यः (vimā́nebhyaḥ)
genitive विमानस्य (vimā́nasya) विमानयोः (vimā́nayoḥ) विमानानाम् (vimā́nānām)
locative विमाने (vimā́ne) विमानयोः (vimā́nayoḥ) विमानेषु (vimā́neṣu)
vocative विमान (vímāna) विमाने (vímāne) विमानानि (vímānāni)
विमाना¹ (vímānā¹)
  • ¹Vedic
Descendants

Etymology 2

वि- (vi-) +‎ मान (māna, opinion, pride).

Pronunciation

Adjective

विमान • (vimāna) stem[3]

  1. devoid of honour, disgraced (BhP.)
Declension
Masculine a-stem declension of विमान
singular dual plural
nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)
Feminine ā-stem declension of विमाना
singular dual plural
nominative विमाना (vimānā) विमाने (vimāne) विमानाः (vimānāḥ)
accusative विमानाम् (vimānām) विमाने (vimāne) विमानाः (vimānāḥ)
instrumental विमानया (vimānayā) विमानाभ्याम् (vimānābhyām) विमानाभिः (vimānābhiḥ)
dative विमानायै (vimānāyai) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
ablative विमानायाः (vimānāyāḥ) विमानाभ्याम् (vimānābhyām) विमानाभ्यः (vimānābhyaḥ)
genitive विमानायाः (vimānāyāḥ) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
locative विमानायाम् (vimānāyām) विमानयोः (vimānayoḥ) विमानासु (vimānāsu)
vocative विमाने (vimāne) विमाने (vimāne) विमानाः (vimānāḥ)
Neuter a-stem declension of विमान
singular dual plural
nominative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
accusative विमानम् (vimānam) विमाने (vimāne) विमानानि (vimānāni)
instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
vocative विमान (vimāna) विमाने (vimāne) विमानानि (vimānāni)

Noun

विमान • (vimāna) stemm [4]

  1. disrespect, dishonour
Declension
Masculine a-stem declension of विमान
singular dual plural
nominative विमानः (vimānaḥ) विमानौ (vimānau) विमानाः (vimānāḥ)
accusative विमानम् (vimānam) विमानौ (vimānau) विमानान् (vimānān)
instrumental विमानेन (vimānena) विमानाभ्याम् (vimānābhyām) विमानैः (vimānaiḥ)
dative विमानाय (vimānāya) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
ablative विमानात् (vimānāt) विमानाभ्याम् (vimānābhyām) विमानेभ्यः (vimānebhyaḥ)
genitive विमानस्य (vimānasya) विमानयोः (vimānayoḥ) विमानानाम् (vimānānām)
locative विमाने (vimāne) विमानयोः (vimānayoḥ) विमानेषु (vimāneṣu)
vocative विमान (vimāna) विमानौ (vimānau) विमानाः (vimānāḥ)

References

  1. 1.0 1.1 1.2 Turner, Ralph Lilley (1969–1985) “vimā́na”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 687
  2. 2.0 2.1 2.2 2.3 Monier Williams (1899) “3. Ví-māna [with wrong accent]”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 980, column 1.
  3. ^ Monier Williams (1899) “1. Vi-māna”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 951, column 3.
  4. ^ Monier Williams (1899) “2. Vi-māna”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 979, column 3.

Further reading

  • Hellwig, Oliver (2010–2025) “vimāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.