वियुत

Hindi

Etymology

Learned borrowing from Sanskrit वियुत (víyuta). By surface analysis, वि- (vi-) +‎ युत (yut).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.jʊt̪/, [ʋi.jʊt̪]

Adjective

वियुत • (viyut) (indeclinable)

  1. separate from; deprived of

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wíyutas (separate; kept off). Cognate with Avestan 𐬬𐬌𐬌𐬏𐬙𐬀 (viiūta). By surface analysis, वि- (vi-) +‎ युत (yuta); see there for more.

Pronunciation

Adjective

वियुत • (víyuta) stem

  1. separated from; deprived of (in compounds or with the instrumental of the object)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.30.10:
      समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
      सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥
      samatra gāvoʼbhitoʼnavanteheha vatsairviyutā yadāsan.
      saṃ tā indro asṛjadasya śākairyadīṃ somāsaḥ suṣutā amandan.
      Separated from their calves the Cows went lowing around, on every side, hither and thither.
      Indra re-united them with his helpers, when the well-pressed Soma made him joyful.

Declension

Masculine a-stem declension of वियुत
singular dual plural
nominative वियुतः (víyutaḥ) वियुतौ (víyutau)
वियुता¹ (víyutā¹)
वियुताः (víyutāḥ)
वियुतासः¹ (víyutāsaḥ¹)
accusative वियुतम् (víyutam) वियुतौ (víyutau)
वियुता¹ (víyutā¹)
वियुतान् (víyutān)
instrumental वियुतेन (víyutena) वियुताभ्याम् (víyutābhyām) वियुतैः (víyutaiḥ)
वियुतेभिः¹ (víyutebhiḥ¹)
dative वियुताय (víyutāya) वियुताभ्याम् (víyutābhyām) वियुतेभ्यः (víyutebhyaḥ)
ablative वियुतात् (víyutāt) वियुताभ्याम् (víyutābhyām) वियुतेभ्यः (víyutebhyaḥ)
genitive वियुतस्य (víyutasya) वियुतयोः (víyutayoḥ) वियुतानाम् (víyutānām)
locative वियुते (víyute) वियुतयोः (víyutayoḥ) वियुतेषु (víyuteṣu)
vocative वियुत (víyuta) वियुतौ (víyutau)
वियुता¹ (víyutā¹)
वियुताः (víyutāḥ)
वियुतासः¹ (víyutāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वियुता
singular dual plural
nominative वियुता (víyutā) वियुते (víyute) वियुताः (víyutāḥ)
accusative वियुताम् (víyutām) वियुते (víyute) वियुताः (víyutāḥ)
instrumental वियुतया (víyutayā)
वियुता¹ (víyutā¹)
वियुताभ्याम् (víyutābhyām) वियुताभिः (víyutābhiḥ)
dative वियुतायै (víyutāyai) वियुताभ्याम् (víyutābhyām) वियुताभ्यः (víyutābhyaḥ)
ablative वियुतायाः (víyutāyāḥ)
वियुतायै² (víyutāyai²)
वियुताभ्याम् (víyutābhyām) वियुताभ्यः (víyutābhyaḥ)
genitive वियुतायाः (víyutāyāḥ)
वियुतायै² (víyutāyai²)
वियुतयोः (víyutayoḥ) वियुतानाम् (víyutānām)
locative वियुतायाम् (víyutāyām) वियुतयोः (víyutayoḥ) वियुतासु (víyutāsu)
vocative वियुते (víyute) वियुते (víyute) वियुताः (víyutāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वियुत
singular dual plural
nominative वियुतम् (víyutam) वियुते (víyute) वियुतानि (víyutāni)
वियुता¹ (víyutā¹)
accusative वियुतम् (víyutam) वियुते (víyute) वियुतानि (víyutāni)
वियुता¹ (víyutā¹)
instrumental वियुतेन (víyutena) वियुताभ्याम् (víyutābhyām) वियुतैः (víyutaiḥ)
वियुतेभिः¹ (víyutebhiḥ¹)
dative वियुताय (víyutāya) वियुताभ्याम् (víyutābhyām) वियुतेभ्यः (víyutebhyaḥ)
ablative वियुतात् (víyutāt) वियुताभ्याम् (víyutābhyām) वियुतेभ्यः (víyutebhyaḥ)
genitive वियुतस्य (víyutasya) वियुतयोः (víyutayoḥ) वियुतानाम् (víyutānām)
locative वियुते (víyute) वियुतयोः (víyutayoḥ) वियुतेषु (víyuteṣu)
vocative वियुत (víyuta) वियुते (víyute) वियुतानि (víyutāni)
वियुता¹ (víyutā¹)
  • ¹Vedic

Further reading