युत

Hindi

Etymology

Learned borrowing from Sanskrit युत (yuta). Doublet of जुदा (judā).

Pronunciation

  • (Delhi) IPA(key): /jʊt̪/

Adjective

युत • (yut) (indeclinable, Urdu spelling یُت) (rare, formal)

  1. joined
    Synonym: युक्त (yukt)
    Antonyms: अयुत (ayut), अलग (alag)
  2. separate, removed

Noun

युत • (yutm (Urdu spelling یُت)

  1. a particular measure of length (equal to 4 hastas)

Declension

Declension of युत (masc cons-stem)
singular plural
direct युत
yut
युत
yut
oblique युत
yut
युतों
yutõ
vocative युत
yut
युतो
yuto

Further reading

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *yutás (separate; kept off). Cognate with Avestan 𐬫𐬏𐬙𐬀 (yūta, separate), Classical Persian جدا (judā, separate). The Sanskrit root is यु (yu).

Adjective

युत • (yutá) stem

  1. (only in compounds) kept off, removed; separate
Declension
Masculine a-stem declension of युत
singular dual plural
nominative युतः (yutáḥ) युतौ (yutaú)
युता¹ (yutā́¹)
युताः (yutā́ḥ)
युतासः¹ (yutā́saḥ¹)
accusative युतम् (yutám) युतौ (yutaú)
युता¹ (yutā́¹)
युतान् (yutā́n)
instrumental युतेन (yuténa) युताभ्याम् (yutā́bhyām) युतैः (yutaíḥ)
युतेभिः¹ (yutébhiḥ¹)
dative युताय (yutā́ya) युताभ्याम् (yutā́bhyām) युतेभ्यः (yutébhyaḥ)
ablative युतात् (yutā́t) युताभ्याम् (yutā́bhyām) युतेभ्यः (yutébhyaḥ)
genitive युतस्य (yutásya) युतयोः (yutáyoḥ) युतानाम् (yutā́nām)
locative युते (yuté) युतयोः (yutáyoḥ) युतेषु (yutéṣu)
vocative युत (yúta) युतौ (yútau)
युता¹ (yútā¹)
युताः (yútāḥ)
युतासः¹ (yútāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of युता
singular dual plural
nominative युता (yutā́) युते (yuté) युताः (yutā́ḥ)
accusative युताम् (yutā́m) युते (yuté) युताः (yutā́ḥ)
instrumental युतया (yutáyā)
युता¹ (yutā́¹)
युताभ्याम् (yutā́bhyām) युताभिः (yutā́bhiḥ)
dative युतायै (yutā́yai) युताभ्याम् (yutā́bhyām) युताभ्यः (yutā́bhyaḥ)
ablative युतायाः (yutā́yāḥ)
युतायै² (yutā́yai²)
युताभ्याम् (yutā́bhyām) युताभ्यः (yutā́bhyaḥ)
genitive युतायाः (yutā́yāḥ)
युतायै² (yutā́yai²)
युतयोः (yutáyoḥ) युतानाम् (yutā́nām)
locative युतायाम् (yutā́yām) युतयोः (yutáyoḥ) युतासु (yutā́su)
vocative युते (yúte) युते (yúte) युताः (yútāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युत
singular dual plural
nominative युतम् (yutám) युते (yuté) युतानि (yutā́ni)
युता¹ (yutā́¹)
accusative युतम् (yutám) युते (yuté) युतानि (yutā́ni)
युता¹ (yutā́¹)
instrumental युतेन (yuténa) युताभ्याम् (yutā́bhyām) युतैः (yutaíḥ)
युतेभिः¹ (yutébhiḥ¹)
dative युताय (yutā́ya) युताभ्याम् (yutā́bhyām) युतेभ्यः (yutébhyaḥ)
ablative युतात् (yutā́t) युताभ्याम् (yutā́bhyām) युतेभ्यः (yutébhyaḥ)
genitive युतस्य (yutásya) युतयोः (yutáyoḥ) युतानाम् (yutā́nām)
locative युते (yuté) युतयोः (yutáyoḥ) युतेषु (yutéṣu)
vocative युत (yúta) युते (yúte) युतानि (yútāni)
युता¹ (yútā¹)
  • ¹Vedic
Derived terms

Etymology 2

From यु (yu, to join, attach, root) +‎ -त (-ta).

Adjective

युत • (yuta) stem

  1. attached, fastened
  2. added
  3. united, combined, joined, connected, provided, filled or covered with, accompanied by, possessed of
  4. standing in conjunction with
  5. made or consisting of
  6. occupied in, performing
  7. connected with, concerning
Declension
Masculine a-stem declension of युत
singular dual plural
nominative युतः (yutaḥ) युतौ (yutau)
युता¹ (yutā¹)
युताः (yutāḥ)
युतासः¹ (yutāsaḥ¹)
accusative युतम् (yutam) युतौ (yutau)
युता¹ (yutā¹)
युतान् (yutān)
instrumental युतेन (yutena) युताभ्याम् (yutābhyām) युतैः (yutaiḥ)
युतेभिः¹ (yutebhiḥ¹)
dative युताय (yutāya) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
ablative युतात् (yutāt) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
genitive युतस्य (yutasya) युतयोः (yutayoḥ) युतानाम् (yutānām)
locative युते (yute) युतयोः (yutayoḥ) युतेषु (yuteṣu)
vocative युत (yuta) युतौ (yutau)
युता¹ (yutā¹)
युताः (yutāḥ)
युतासः¹ (yutāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of युता
singular dual plural
nominative युता (yutā) युते (yute) युताः (yutāḥ)
accusative युताम् (yutām) युते (yute) युताः (yutāḥ)
instrumental युतया (yutayā)
युता¹ (yutā¹)
युताभ्याम् (yutābhyām) युताभिः (yutābhiḥ)
dative युतायै (yutāyai) युताभ्याम् (yutābhyām) युताभ्यः (yutābhyaḥ)
ablative युतायाः (yutāyāḥ)
युतायै² (yutāyai²)
युताभ्याम् (yutābhyām) युताभ्यः (yutābhyaḥ)
genitive युतायाः (yutāyāḥ)
युतायै² (yutāyai²)
युतयोः (yutayoḥ) युतानाम् (yutānām)
locative युतायाम् (yutāyām) युतयोः (yutayoḥ) युतासु (yutāsu)
vocative युते (yute) युते (yute) युताः (yutāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युत
singular dual plural
nominative युतम् (yutam) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
accusative युतम् (yutam) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
instrumental युतेन (yutena) युताभ्याम् (yutābhyām) युतैः (yutaiḥ)
युतेभिः¹ (yutebhiḥ¹)
dative युताय (yutāya) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
ablative युतात् (yutāt) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
genitive युतस्य (yutasya) युतयोः (yutayoḥ) युतानाम् (yutānām)
locative युते (yute) युतयोः (yutayoḥ) युतेषु (yuteṣu)
vocative युत (yuta) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
  • ¹Vedic

Etymology 3

Noun

युत • (yuta) stemn

  1. a particular measure of length (equal to 4 hastas)
Declension
Neuter a-stem declension of युत
singular dual plural
nominative युतम् (yutam) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
accusative युतम् (yutam) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
instrumental युतेन (yutena) युताभ्याम् (yutābhyām) युतैः (yutaiḥ)
युतेभिः¹ (yutebhiḥ¹)
dative युताय (yutāya) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
ablative युतात् (yutāt) युताभ्याम् (yutābhyām) युतेभ्यः (yutebhyaḥ)
genitive युतस्य (yutasya) युतयोः (yutayoḥ) युतानाम् (yutānām)
locative युते (yute) युतयोः (yutayoḥ) युतेषु (yuteṣu)
vocative युत (yuta) युते (yute) युतानि (yutāni)
युता¹ (yutā¹)
  • ¹Vedic

Further reading