अयुत

Hindi

Etymology

Learned borrowing from Sanskrit अयुत (ayúta). By surface analysis, अ- (a-) +‎ युत (yut).

Pronunciation

  • (Delhi) IPA(key): /ə.jʊt̪/, [ɐ.jʊt̪]

Adjective

अयुत • (ayut) (indeclinable, Urdu spelling اَیُت)

  1. (rare, formal) unjoined
    Synonym: अलग (alag)

Noun

अयुत • (ayutm (Urdu spelling اَیُت)

  1. (rare, formal) a myriad, ten thousand
    Synonym: (more common) दस हज़ार (das hazār)

Declension

Declension of अयुत (masc cons-stem)
singular plural
direct अयुत
ayut
अयुत
ayut
oblique अयुत
ayut
अयुतों
ayutõ
vocative अयुत
ayut
अयुतो
ayuto

Further reading

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ युत (yuta, kept off, removed, united, joined), ultimately from the root यु (yu).

Pronunciation

Adjective

अयुत • (ayúta) stem

  1. unimpeded
  2. unjoined, unbounded

Declension

Masculine a-stem declension of अयुत
singular dual plural
nominative अयुतः (ayútaḥ) अयुतौ (ayútau)
अयुता¹ (ayútā¹)
अयुताः (ayútāḥ)
अयुतासः¹ (ayútāsaḥ¹)
accusative अयुतम् (ayútam) अयुतौ (ayútau)
अयुता¹ (ayútā¹)
अयुतान् (ayútān)
instrumental अयुतेन (ayútena) अयुताभ्याम् (ayútābhyām) अयुतैः (ayútaiḥ)
अयुतेभिः¹ (ayútebhiḥ¹)
dative अयुताय (ayútāya) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
ablative अयुतात् (ayútāt) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
genitive अयुतस्य (ayútasya) अयुतयोः (ayútayoḥ) अयुतानाम् (ayútānām)
locative अयुते (ayúte) अयुतयोः (ayútayoḥ) अयुतेषु (ayúteṣu)
vocative अयुत (áyuta) अयुतौ (áyutau)
अयुता¹ (áyutā¹)
अयुताः (áyutāḥ)
अयुतासः¹ (áyutāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अयुता
singular dual plural
nominative अयुता (ayútā) अयुते (ayúte) अयुताः (ayútāḥ)
accusative अयुताम् (ayútām) अयुते (ayúte) अयुताः (ayútāḥ)
instrumental अयुतया (ayútayā)
अयुता¹ (ayútā¹)
अयुताभ्याम् (ayútābhyām) अयुताभिः (ayútābhiḥ)
dative अयुतायै (ayútāyai) अयुताभ्याम् (ayútābhyām) अयुताभ्यः (ayútābhyaḥ)
ablative अयुतायाः (ayútāyāḥ)
अयुतायै² (ayútāyai²)
अयुताभ्याम् (ayútābhyām) अयुताभ्यः (ayútābhyaḥ)
genitive अयुतायाः (ayútāyāḥ)
अयुतायै² (ayútāyai²)
अयुतयोः (ayútayoḥ) अयुतानाम् (ayútānām)
locative अयुतायाम् (ayútāyām) अयुतयोः (ayútayoḥ) अयुतासु (ayútāsu)
vocative अयुते (áyute) अयुते (áyute) अयुताः (áyutāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अयुत
singular dual plural
nominative अयुतम् (ayútam) अयुते (ayúte) अयुतानि (ayútāni)
अयुता¹ (ayútā¹)
accusative अयुतम् (ayútam) अयुते (ayúte) अयुतानि (ayútāni)
अयुता¹ (ayútā¹)
instrumental अयुतेन (ayútena) अयुताभ्याम् (ayútābhyām) अयुतैः (ayútaiḥ)
अयुतेभिः¹ (ayútebhiḥ¹)
dative अयुताय (ayútāya) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
ablative अयुतात् (ayútāt) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
genitive अयुतस्य (ayútasya) अयुतयोः (ayútayoḥ) अयुतानाम् (ayútānām)
locative अयुते (ayúte) अयुतयोः (ayútayoḥ) अयुतेषु (ayúteṣu)
vocative अयुत (áyuta) अयुते (áyute) अयुतानि (áyutāni)
अयुता¹ (áyutā¹)
  • ¹Vedic

Noun

Sanskrit numbers (edit)
[a], [b] ←  10  ←  1,000 १००००
10,000
100,000  →  10,000,000 (107)  → 
    Cardinal: अयुत (ayuta)
    Multiplier: अयुतधा (ayutadhā)
    Distributive: अयुतशस् (ayutaśas)

अयुत • (ayúta) stemn

  1. ten thousand, a myriad
  2. a million

Declension

Neuter a-stem declension of अयुत
singular dual plural
nominative अयुतम् (ayútam) अयुते (ayúte) अयुतानि (ayútāni)
अयुता¹ (ayútā¹)
accusative अयुतम् (ayútam) अयुते (ayúte) अयुतानि (ayútāni)
अयुता¹ (ayútā¹)
instrumental अयुतेन (ayútena) अयुताभ्याम् (ayútābhyām) अयुतैः (ayútaiḥ)
अयुतेभिः¹ (ayútebhiḥ¹)
dative अयुताय (ayútāya) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
ablative अयुतात् (ayútāt) अयुताभ्याम् (ayútābhyām) अयुतेभ्यः (ayútebhyaḥ)
genitive अयुतस्य (ayútasya) अयुतयोः (ayútayoḥ) अयुतानाम् (ayútānām)
locative अयुते (ayúte) अयुतयोः (ayútayoḥ) अयुतेषु (ayúteṣu)
vocative अयुत (áyuta) अयुते (áyute) अयुतानि (áyutāni)
अयुता¹ (áyutā¹)
  • ¹Vedic

Descendants

  • Assamese: অযুত (ozut)
  • Banjarese: juta
  • Hindustani: (learned)
    Hindi: अयुत (ayut)
    Urdu: اَیُت (ayut)
  • Malay: juta

Further reading