सहस्र

Hindi

Alternative forms

Etymology

Borrowed from Sanskrit सहस्र (sahasra). Doublet of हज़ार (hazār).

Pronunciation

  • (Delhi) IPA(key): /sə.ɦəs.ɾᵊ/, [sɛ.ɦɛs.ɾᵊ]
  • (hypercorrect) (Delhi) IPA(key): /sə.ɦəs.t̪ɾᵊ/, [sɛ.ɦɛs.t̪ɾᵊ]

Numeral

सहस्र • (sahasram (Urdu spelling سہسر) (cardinal)

  1. (formal) thousand
    Synonym: हज़ार (hazār)

Declension

Declension of सहस्र (masc cons-stem)
singular plural
direct सहस्र
sahasra
सहस्र
sahasra
oblique सहस्र
sahasra
सहस्रों
sahasrõ
vocative सहस्र
sahasra
सहस्रो
sahasro

Sanskrit

Sanskrit numbers (edit)
 ←  1  ←  100 १०००
1,000
10,000  →  1,000,000 (106)  → [a], [b]
    Cardinal: सहस्र (sahasra)
    Ordinal: सहस्रतम (sahasratama)
    Multiplier: सहस्रधा (sahasradhā)
    Distributive: सहस्रशस् (sahasraśas)

Alternative scripts

Etymology

    From Proto-Indo-Iranian *saȷ́ʰásram (thousand), from Proto-Indo-European *sm̥-ǵʰéslom, from *ǵʰéslom. Cognate with Avestan 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra), Persian هزار (hezâr), Ancient Greek χίλιοι (khílioi), Latin mīlle.

    Pronunciation

    Numeral

    सहस्र • (sahásran (rarely m)

    1. a thousand
      • c. 1500 BCE – 1000 BCE, Ṛgveda 10.62.8:
        प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु।
        यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते॥
        prá nūnáṃ jāyatāmayáṃ mánustókmeva rohatu.
        yáḥ sahásraṃ śatā́śvaṃ sadyó dānā́ya máṃhate.
        May this Manu (Sāvarṇi) quickly be born, may he increase like (well- watered) seed, who sends meat once a thousand and a hundred horses for a present.

    Declension

    Neuter a-stem declension of सहस्र
    singular dual plural
    nominative सहस्रम् (sahásram) सहस्रे (sahásre) सहस्राणि (sahásrāṇi)
    सहस्रा¹ (sahásrā¹)
    accusative सहस्रम् (sahásram) सहस्रे (sahásre) सहस्राणि (sahásrāṇi)
    सहस्रा¹ (sahásrā¹)
    instrumental सहस्रेण (sahásreṇa) सहस्राभ्याम् (sahásrābhyām) सहस्रैः (sahásraiḥ)
    सहस्रेभिः¹ (sahásrebhiḥ¹)
    dative सहस्राय (sahásrāya) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    ablative सहस्रात् (sahásrāt) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    genitive सहस्रस्य (sahásrasya) सहस्रयोः (sahásrayoḥ) सहस्राणाम् (sahásrāṇām)
    locative सहस्रे (sahásre) सहस्रयोः (sahásrayoḥ) सहस्रेषु (sahásreṣu)
    vocative सहस्र (sáhasra) सहस्रे (sáhasre) सहस्राणि (sáhasrāṇi)
    सहस्रा¹ (sáhasrā¹)
    • ¹Vedic
    Masculine a-stem declension of सहस्र
    singular dual plural
    nominative सहस्रः (sahásraḥ) सहस्रौ (sahásrau)
    सहस्रा¹ (sahásrā¹)
    सहस्राः (sahásrāḥ)
    सहस्रासः¹ (sahásrāsaḥ¹)
    accusative सहस्रम् (sahásram) सहस्रौ (sahásrau)
    सहस्रा¹ (sahásrā¹)
    सहस्रान् (sahásrān)
    instrumental सहस्रेण (sahásreṇa) सहस्राभ्याम् (sahásrābhyām) सहस्रैः (sahásraiḥ)
    सहस्रेभिः¹ (sahásrebhiḥ¹)
    dative सहस्राय (sahásrāya) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    ablative सहस्रात् (sahásrāt) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    genitive सहस्रस्य (sahásrasya) सहस्रयोः (sahásrayoḥ) सहस्राणाम् (sahásrāṇām)
    locative सहस्रे (sahásre) सहस्रयोः (sahásrayoḥ) सहस्रेषु (sahásreṣu)
    vocative सहस्र (sáhasra) सहस्रौ (sáhasrau)
    सहस्रा¹ (sáhasrā¹)
    सहस्राः (sáhasrāḥ)
    सहस्रासः¹ (sáhasrāsaḥ¹)
    • ¹Vedic

    Derived terms

    • सहस्रिन् (sahasrín)
    • सहस्रिय (sahasríya)
    • साहस्र (sāhasrá)

    Descendants

    Adjective

    सहस्र • (sahásra) stem

    1. a thousandth or the thousandth
      Synonym: सहस्रतम (sahasratamá)

    Declension

    Masculine a-stem declension of सहस्र
    singular dual plural
    nominative सहस्रः (sahásraḥ) सहस्रौ (sahásrau)
    सहस्रा¹ (sahásrā¹)
    सहस्राः (sahásrāḥ)
    सहस्रासः¹ (sahásrāsaḥ¹)
    accusative सहस्रम् (sahásram) सहस्रौ (sahásrau)
    सहस्रा¹ (sahásrā¹)
    सहस्रान् (sahásrān)
    instrumental सहस्रेण (sahásreṇa) सहस्राभ्याम् (sahásrābhyām) सहस्रैः (sahásraiḥ)
    सहस्रेभिः¹ (sahásrebhiḥ¹)
    dative सहस्राय (sahásrāya) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    ablative सहस्रात् (sahásrāt) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    genitive सहस्रस्य (sahásrasya) सहस्रयोः (sahásrayoḥ) सहस्राणाम् (sahásrāṇām)
    locative सहस्रे (sahásre) सहस्रयोः (sahásrayoḥ) सहस्रेषु (sahásreṣu)
    vocative सहस्र (sáhasra) सहस्रौ (sáhasrau)
    सहस्रा¹ (sáhasrā¹)
    सहस्राः (sáhasrāḥ)
    सहस्रासः¹ (sáhasrāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of सहस्री
    singular dual plural
    nominative सहस्री (sahásrī) सहस्र्यौ (sahásryau)
    सहस्री¹ (sahásrī¹)
    सहस्र्यः (sahásryaḥ)
    सहस्रीः¹ (sahásrīḥ¹)
    accusative सहस्रीम् (sahásrīm) सहस्र्यौ (sahásryau)
    सहस्री¹ (sahásrī¹)
    सहस्रीः (sahásrīḥ)
    instrumental सहस्र्या (sahásryā) सहस्रीभ्याम् (sahásrībhyām) सहस्रीभिः (sahásrībhiḥ)
    dative सहस्र्यै (sahásryai) सहस्रीभ्याम् (sahásrībhyām) सहस्रीभ्यः (sahásrībhyaḥ)
    ablative सहस्र्याः (sahásryāḥ)
    सहस्र्यै² (sahásryai²)
    सहस्रीभ्याम् (sahásrībhyām) सहस्रीभ्यः (sahásrībhyaḥ)
    genitive सहस्र्याः (sahásryāḥ)
    सहस्र्यै² (sahásryai²)
    सहस्र्योः (sahásryoḥ) सहस्रीणाम् (sahásrīṇām)
    locative सहस्र्याम् (sahásryām) सहस्र्योः (sahásryoḥ) सहस्रीषु (sahásrīṣu)
    vocative सहस्रि (sáhasri) सहस्र्यौ (sáhasryau)
    सहस्री¹ (sáhasrī¹)
    सहस्र्यः (sáhasryaḥ)
    सहस्रीः¹ (sáhasrīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of सहस्र
    singular dual plural
    nominative सहस्रम् (sahásram) सहस्रे (sahásre) सहस्राणि (sahásrāṇi)
    सहस्रा¹ (sahásrā¹)
    accusative सहस्रम् (sahásram) सहस्रे (sahásre) सहस्राणि (sahásrāṇi)
    सहस्रा¹ (sahásrā¹)
    instrumental सहस्रेण (sahásreṇa) सहस्राभ्याम् (sahásrābhyām) सहस्रैः (sahásraiḥ)
    सहस्रेभिः¹ (sahásrebhiḥ¹)
    dative सहस्राय (sahásrāya) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    ablative सहस्रात् (sahásrāt) सहस्राभ्याम् (sahásrābhyām) सहस्रेभ्यः (sahásrebhyaḥ)
    genitive सहस्रस्य (sahásrasya) सहस्रयोः (sahásrayoḥ) सहस्राणाम् (sahásrāṇām)
    locative सहस्रे (sahásre) सहस्रयोः (sahásrayoḥ) सहस्रेषु (sahásreṣu)
    vocative सहस्र (sáhasra) सहस्रे (sáhasre) सहस्राणि (sáhasrāṇi)
    सहस्रा¹ (sáhasrā¹)
    • ¹Vedic

    References

    • Monier Williams (1899) “सहस्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1195, column 2.
    • Mayrhofer, Manfred (1996) “sahásra-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 719-720
    • Turner, Ralph Lilley (1969–1985) “sahásra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 768