युक्त

Hindi

Etymology

Borrowed from Sanskrit युक्त (yukta), from Proto-Indo-Iranian *yugtás, from Proto-Indo-European *yugtós. Doublet of जूता (jūtā).

Pronunciation

  • (Delhi) IPA(key): /jʊkt̪/

Adjective

युक्त • (yukt) (indeclinable)

  1. joined, attached, linked
    ये रेल-गाड़ी को एक-दूसरे से युक्त करा दो।
    ye rel-gāṛī ko ek-dūsre se yukt karā do.
    Join these two train-cars together.
  2. suited, fit, proper
  3. having, possessing
    रसायन युक्त खाद्यrasāyan yukt khādyafood with chemicals

References

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *yuktás, from Proto-Indo-European *yugtós, from *yewg- (to yoke). Cognate to Avestan 𐬫𐬎𐬑𐬙𐬀 (yuxta), Kamkata-viri itë (pair, suit), Old English ġeiht, and possibly Ancient Greek ζευκτός (zeuktós). By surface analysis, युज् (yuj) +‎ -त (-ta).

    Pronunciation

    Participle

    युक्त • (yukta) past passive participle (root युज्)

    1. past passive participle of युज् (yuj)

    Adjective

    युक्त • (yuktá) stem

    1. (with locative or instrumental) yoked, fastened, harnessed to
    2. (with locative or instrumental) set to work, engaged, occupied with
    3. (with dative) ready for, prepared
    4. absorbed in meditation, concentrated
    5. (with locative) skilled in, familiar with
    6. joined, connected, combined
    7. (with instrumental) in contact with, touching
    8. (astronomy, with instrumental) in conjunction
    9. added to, increased by
      चतुर्-युक्ता विंशतिःcatur-yuktā viṃśatiḥtwenty increased-by-four
    10. connected with, concerning
    11. fitted, adapted
    12. suitable, fit for, proper, right
    13. auspicious, favorable
    14. prosperous, thriving
    15. (grammar) primitive (not derivative)

    Declension

    Masculine a-stem declension of युक्त
    singular dual plural
    nominative युक्तः (yuktaḥ) युक्तौ (yuktau)
    युक्ता¹ (yuktā¹)
    युक्ताः (yuktāḥ)
    युक्तासः¹ (yuktāsaḥ¹)
    accusative युक्तम् (yuktam) युक्तौ (yuktau)
    युक्ता¹ (yuktā¹)
    युक्तान् (yuktān)
    instrumental युक्तेन (yuktena) युक्ताभ्याम् (yuktābhyām) युक्तैः (yuktaiḥ)
    युक्तेभिः¹ (yuktebhiḥ¹)
    dative युक्ताय (yuktāya) युक्ताभ्याम् (yuktābhyām) युक्तेभ्यः (yuktebhyaḥ)
    ablative युक्तात् (yuktāt) युक्ताभ्याम् (yuktābhyām) युक्तेभ्यः (yuktebhyaḥ)
    genitive युक्तस्य (yuktasya) युक्तयोः (yuktayoḥ) युक्तानाम् (yuktānām)
    locative युक्ते (yukte) युक्तयोः (yuktayoḥ) युक्तेषु (yukteṣu)
    vocative युक्त (yukta) युक्तौ (yuktau)
    युक्ता¹ (yuktā¹)
    युक्ताः (yuktāḥ)
    युक्तासः¹ (yuktāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of युक्ता
    singular dual plural
    nominative युक्ता (yuktā) युक्ते (yukte) युक्ताः (yuktāḥ)
    accusative युक्ताम् (yuktām) युक्ते (yukte) युक्ताः (yuktāḥ)
    instrumental युक्तया (yuktayā)
    युक्ता¹ (yuktā¹)
    युक्ताभ्याम् (yuktābhyām) युक्ताभिः (yuktābhiḥ)
    dative युक्तायै (yuktāyai) युक्ताभ्याम् (yuktābhyām) युक्ताभ्यः (yuktābhyaḥ)
    ablative युक्तायाः (yuktāyāḥ)
    युक्तायै² (yuktāyai²)
    युक्ताभ्याम् (yuktābhyām) युक्ताभ्यः (yuktābhyaḥ)
    genitive युक्तायाः (yuktāyāḥ)
    युक्तायै² (yuktāyai²)
    युक्तयोः (yuktayoḥ) युक्तानाम् (yuktānām)
    locative युक्तायाम् (yuktāyām) युक्तयोः (yuktayoḥ) युक्तासु (yuktāsu)
    vocative युक्ते (yukte) युक्ते (yukte) युक्ताः (yuktāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of युक्त
    singular dual plural
    nominative युक्तम् (yuktam) युक्ते (yukte) युक्तानि (yuktāni)
    युक्ता¹ (yuktā¹)
    accusative युक्तम् (yuktam) युक्ते (yukte) युक्तानि (yuktāni)
    युक्ता¹ (yuktā¹)
    instrumental युक्तेन (yuktena) युक्ताभ्याम् (yuktābhyām) युक्तैः (yuktaiḥ)
    युक्तेभिः¹ (yuktebhiḥ¹)
    dative युक्ताय (yuktāya) युक्ताभ्याम् (yuktābhyām) युक्तेभ्यः (yuktebhyaḥ)
    ablative युक्तात् (yuktāt) युक्ताभ्याम् (yuktābhyām) युक्तेभ्यः (yuktebhyaḥ)
    genitive युक्तस्य (yuktasya) युक्तयोः (yuktayoḥ) युक्तानाम् (yuktānām)
    locative युक्ते (yukte) युक्तयोः (yuktayoḥ) युक्तेषु (yukteṣu)
    vocative युक्त (yukta) युक्ते (yukte) युक्तानि (yuktāni)
    युक्ता¹ (yuktā¹)
    • ¹Vedic

    Descendants

    • ? Prakrit: 𑀚𑁄𑀟𑁂𑀇 (joḍei)
    • Prakrit: 𑀚𑀼𑀢𑁆𑀢 (jutta) (see there for further descendants)
    • Pali: yutta
    • Hindi: युक्त (yukt)
    • Thai: ยุกต์ (yúk)

    Noun

    युक्त • (yuktá) stemn

    1. a team, yoke
    2. junction, connection
    3. fitness, suitableness, propriety

    Declension

    Neuter a-stem declension of युक्त
    singular dual plural
    nominative युक्तम् (yuktám) युक्ते (yukté) युक्तानि (yuktā́ni)
    युक्ता¹ (yuktā́¹)
    accusative युक्तम् (yuktám) युक्ते (yukté) युक्तानि (yuktā́ni)
    युक्ता¹ (yuktā́¹)
    instrumental युक्तेन (yukténa) युक्ताभ्याम् (yuktā́bhyām) युक्तैः (yuktaíḥ)
    युक्तेभिः¹ (yuktébhiḥ¹)
    dative युक्ताय (yuktā́ya) युक्ताभ्याम् (yuktā́bhyām) युक्तेभ्यः (yuktébhyaḥ)
    ablative युक्तात् (yuktā́t) युक्ताभ्याम् (yuktā́bhyām) युक्तेभ्यः (yuktébhyaḥ)
    genitive युक्तस्य (yuktásya) युक्तयोः (yuktáyoḥ) युक्तानाम् (yuktā́nām)
    locative युक्ते (yukté) युक्तयोः (yuktáyoḥ) युक्तेषु (yuktéṣu)
    vocative युक्त (yúkta) युक्ते (yúkte) युक्तानि (yúktāni)
    युक्ता¹ (yúktā¹)
    • ¹Vedic

    References