विशाल

Hindi

Etymology

Borrowed from Sanskrit विशाल (viśālá).

Adjective

विशाल • (viśāl) (indeclinable)

  1. large

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Adjective

विशाल • (viśālá) stem

  1. spacious, extensive, broad, wide, large
  2. great, important, powerful, mighty, illustrious, eminent
  3. (at the end of a compound) abundant in, full of

Declension

Masculine a-stem declension of विशाल
singular dual plural
nominative विशालः (viśālaḥ) विशालौ (viśālau) विशालाः (viśālāḥ)
accusative विशालम् (viśālam) विशालौ (viśālau) विशालान् (viśālān)
instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)
vocative विशाल (viśāla) विशालौ (viśālau) विशालाः (viśālāḥ)
Feminine ā-stem declension of विशाल
singular dual plural
nominative विशाला (viśālā) विशाले (viśāle) विशालाः (viśālāḥ)
accusative विशालाम् (viśālām) विशाले (viśāle) विशालाः (viśālāḥ)
instrumental विशालया (viśālayā) विशालाभ्याम् (viśālābhyām) विशालाभिः (viśālābhiḥ)
dative विशालायै (viśālāyai) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
ablative विशालायाः (viśālāyāḥ) विशालाभ्याम् (viśālābhyām) विशालाभ्यः (viśālābhyaḥ)
genitive विशालायाः (viśālāyāḥ) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
locative विशालायाम् (viśālāyām) विशालयोः (viśālayoḥ) विशालासु (viśālāsu)
vocative विशाले (viśāle) विशाले (viśāle) विशालाः (viśālāḥ)
Feminine ī-stem declension of विशाल
singular dual plural
nominative विशाली (viśālī) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
accusative विशालीम् (viśālīm) विशाल्यौ (viśālyau) विशालीः (viśālīḥ)
instrumental विशाल्या (viśālyā) विशालीभ्याम् (viśālībhyām) विशालीभिः (viśālībhiḥ)
dative विशाल्यै (viśālyai) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
ablative विशाल्याः (viśālyāḥ) विशालीभ्याम् (viśālībhyām) विशालीभ्यः (viśālībhyaḥ)
genitive विशाल्याः (viśālyāḥ) विशाल्योः (viśālyoḥ) विशालीनाम् (viśālīnām)
locative विशाल्याम् (viśālyām) विशाल्योः (viśālyoḥ) विशालीषु (viśālīṣu)
vocative विशालि (viśāli) विशाल्यौ (viśālyau) विशाल्यः (viśālyaḥ)
Neuter a-stem declension of विशाल
singular dual plural
nominative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
accusative विशालम् (viśālam) विशाले (viśāle) विशालानि (viśālāni)
instrumental विशालेन (viśālena) विशालाभ्याम् (viśālābhyām) विशालैः (viśālaiḥ)
dative विशालाय (viśālāya) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
ablative विशालात् (viśālāt) विशालाभ्याम् (viśālābhyām) विशालेभ्यः (viśālebhyaḥ)
genitive विशालस्य (viśālasya) विशालयोः (viśālayoḥ) विशालानाम् (viśālānām)
locative विशाले (viśāle) विशालयोः (viśālayoḥ) विशालेषु (viśāleṣu)
vocative विशाल (viśāla) विशाले (viśāle) विशालानि (viśālāni)

Noun

विशाल • (viśālá) stemm

  1. a kind of beast or bird or plant
  2. a particular षडह (ṣaḍaha)
  3. name of the father of तक्षक (takṣaka)
  4. name of an Asura
  5. name of a son of इक्ष्वाकु (ikṣvāku) (founder of the city विशाला (viśālā))
  6. name of a son of तृणबिन्दु (tṛṇabindu)
  7. name of a king of वैदिश (vaidiśa)
  8. name of a mountain

Declension

Masculine a-stem declension of विशाल
singular dual plural
nominative विशालः (viśāláḥ) विशालौ (viśālaú)
विशाला¹ (viśālā́¹)
विशालाः (viśālā́ḥ)
विशालासः¹ (viśālā́saḥ¹)
accusative विशालम् (viśālám) विशालौ (viśālaú)
विशाला¹ (viśālā́¹)
विशालान् (viśālā́n)
instrumental विशालेन (viśāléna) विशालाभ्याम् (viśālā́bhyām) विशालैः (viśālaíḥ)
विशालेभिः¹ (viśālébhiḥ¹)
dative विशालाय (viśālā́ya) विशालाभ्याम् (viśālā́bhyām) विशालेभ्यः (viśālébhyaḥ)
ablative विशालात् (viśālā́t) विशालाभ्याम् (viśālā́bhyām) विशालेभ्यः (viśālébhyaḥ)
genitive विशालस्य (viśālásya) विशालयोः (viśāláyoḥ) विशालानाम् (viśālā́nām)
locative विशाले (viśālé) विशालयोः (viśāláyoḥ) विशालेषु (viśāléṣu)
vocative विशाल (víśāla) विशालौ (víśālau)
विशाला¹ (víśālā¹)
विशालाः (víśālāḥ)
विशालासः¹ (víśālāsaḥ¹)
  • ¹Vedic

Noun

विशाल • (viśālá) stemn

  1. name of a place of pilgrimage
  2. (in the dual) (with विष्णोः (viṣṇoḥ)) name of two सामन् (sāman)

Declension

Neuter a-stem declension of विशाल
singular dual plural
nominative विशालम् (viśālám) विशाले (viśālé) विशालानि (viśālā́ni)
विशाला¹ (viśālā́¹)
accusative विशालम् (viśālám) विशाले (viśālé) विशालानि (viśālā́ni)
विशाला¹ (viśālā́¹)
instrumental विशालेन (viśāléna) विशालाभ्याम् (viśālā́bhyām) विशालैः (viśālaíḥ)
विशालेभिः¹ (viśālébhiḥ¹)
dative विशालाय (viśālā́ya) विशालाभ्याम् (viśālā́bhyām) विशालेभ्यः (viśālébhyaḥ)
ablative विशालात् (viśālā́t) विशालाभ्याम् (viśālā́bhyām) विशालेभ्यः (viśālébhyaḥ)
genitive विशालस्य (viśālásya) विशालयोः (viśāláyoḥ) विशालानाम् (viśālā́nām)
locative विशाले (viśālé) विशालयोः (viśāláyoḥ) विशालेषु (viśāléṣu)
vocative विशाल (víśāla) विशाले (víśāle) विशालानि (víśālāni)
विशाला¹ (víśālā¹)
  • ¹Vedic

Descendants

References