विषुव

Hindi

Etymology

Borrowed from Sanskrit विषुव (viṣuva).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.ʂʊʋ/, [ʋɪ.ʃʊʋ]

Noun

विषुव • (viṣuvm

  1. (astronomy) equinox
    वसंत विषुवvasant viṣuvspring equinox

Declension

Declension of विषुव (masc cons-stem)
singular plural
direct विषुव
viṣuv
विषुव
viṣuv
oblique विषुव
viṣuv
विषुवों
viṣuvõ
vocative विषुव
viṣuv
विषुवो
viṣuvo

References

Sanskrit

Alternative scripts

Etymology

From earlier विषुवत् (viṣuvat, in the middle, central; equinox), from विषु (viṣu, equally; on both sides) +‎ -वत् (-vat, having, possessing).

Pronunciation

Noun

विषुव • (viṣuva) stemm or n

  1. (astronomy) equinox
    Hyponyms: महाविषुव (mahāviṣuva), जलविषुव (jalaviṣuva)

Declension

Masculine a-stem declension of विषुव
singular dual plural
nominative विषुवः (viṣuvaḥ) विषुवौ (viṣuvau)
विषुवा¹ (viṣuvā¹)
विषुवाः (viṣuvāḥ)
विषुवासः¹ (viṣuvāsaḥ¹)
accusative विषुवम् (viṣuvam) विषुवौ (viṣuvau)
विषुवा¹ (viṣuvā¹)
विषुवान् (viṣuvān)
instrumental विषुवेण (viṣuveṇa) विषुवाभ्याम् (viṣuvābhyām) विषुवैः (viṣuvaiḥ)
विषुवेभिः¹ (viṣuvebhiḥ¹)
dative विषुवाय (viṣuvāya) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
ablative विषुवात् (viṣuvāt) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
genitive विषुवस्य (viṣuvasya) विषुवयोः (viṣuvayoḥ) विषुवाणाम् (viṣuvāṇām)
locative विषुवे (viṣuve) विषुवयोः (viṣuvayoḥ) विषुवेषु (viṣuveṣu)
vocative विषुव (viṣuva) विषुवौ (viṣuvau)
विषुवा¹ (viṣuvā¹)
विषुवाः (viṣuvāḥ)
विषुवासः¹ (viṣuvāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of विषुव
singular dual plural
nominative विषुवम् (viṣuvam) विषुवे (viṣuve) विषुवाणि (viṣuvāṇi)
विषुवा¹ (viṣuvā¹)
accusative विषुवम् (viṣuvam) विषुवे (viṣuve) विषुवाणि (viṣuvāṇi)
विषुवा¹ (viṣuvā¹)
instrumental विषुवेण (viṣuveṇa) विषुवाभ्याम् (viṣuvābhyām) विषुवैः (viṣuvaiḥ)
विषुवेभिः¹ (viṣuvebhiḥ¹)
dative विषुवाय (viṣuvāya) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
ablative विषुवात् (viṣuvāt) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
genitive विषुवस्य (viṣuvasya) विषुवयोः (viṣuvayoḥ) विषुवाणाम् (viṣuvāṇām)
locative विषुवे (viṣuve) विषुवयोः (viṣuvayoḥ) विषुवेषु (viṣuveṣu)
vocative विषुव (viṣuva) विषुवे (viṣuve) विषुवाणि (viṣuvāṇi)
विषुवा¹ (viṣuvā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀯𑀺𑀲𑀼𑀯 (visuva)
  • Hindi: विषुव (viṣuv)
  • Tamil: விடுவம் (viṭuvam)

References