वृक्क

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *wr̥tkás (kidney). Cognate with Avestan 𐬬𐬆𐬭𐬆𐬜𐬐𐬀 (vərəδka), Middle Persian gwltk’ (gurdag), whence modern Persian گرده (gorde, kidney).

    Pronunciation

    Noun

    वृक्क • (vṛkká) stemm

    1. kidney
      • c. 1200 BCE – 1000 BCE, Atharvaveda 9.7.13:
        क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥
        krodho vṛkkau manyurāṇḍau prajā śepaḥ.
        Wrath [represents] the kidneys, anger the testes, offspring the generative organ [of the Divine Bull].

    Declension

    Masculine a-stem declension of वृक्क
    singular dual plural
    nominative वृक्कः (vṛkkáḥ) वृक्कौ (vṛkkaú)
    वृक्का¹ (vṛkkā́¹)
    वृक्काः (vṛkkā́ḥ)
    वृक्कासः¹ (vṛkkā́saḥ¹)
    accusative वृक्कम् (vṛkkám) वृक्कौ (vṛkkaú)
    वृक्का¹ (vṛkkā́¹)
    वृक्कान् (vṛkkā́n)
    instrumental वृक्केण (vṛkkéṇa) वृक्काभ्याम् (vṛkkā́bhyām) वृक्कैः (vṛkkaíḥ)
    वृक्केभिः¹ (vṛkkébhiḥ¹)
    dative वृक्काय (vṛkkā́ya) वृक्काभ्याम् (vṛkkā́bhyām) वृक्केभ्यः (vṛkkébhyaḥ)
    ablative वृक्कात् (vṛkkā́t) वृक्काभ्याम् (vṛkkā́bhyām) वृक्केभ्यः (vṛkkébhyaḥ)
    genitive वृक्कस्य (vṛkkásya) वृक्कयोः (vṛkkáyoḥ) वृक्काणाम् (vṛkkā́ṇām)
    locative वृक्के (vṛkké) वृक्कयोः (vṛkkáyoḥ) वृक्केषु (vṛkkéṣu)
    vocative वृक्क (vṛ́kka) वृक्कौ (vṛ́kkau)
    वृक्का¹ (vṛ́kkā¹)
    वृक्काः (vṛ́kkāḥ)
    वृक्कासः¹ (vṛ́kkāsaḥ¹)
    • ¹Vedic

    Descendants

    • Dardic:
    • Pali: vakka