वृजन्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hwr̥ȷ́anyas (belonging to the community), from Proto-Indo-European *h₁wreǵ-. Cognate with Avestan 𐬬𐬆𐬭𐬆𐬰𐬇𐬥𐬌𐬌𐬀 (vərəzə̄niia, belonging to the community).

Pronunciation

Adjective

वृजन्य • (vṛjanyà) stem

  1. (Rigvedic) belonging to the community, communal, belonging to or dwelling in the village
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.97.23:
      प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तम् ऋ॒ताय॑ पवते सुमे॒धाः ।
      ध॒र्मा भु॑वद् वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र् द॒शभि॑र् भारि॒ भूम॑ ॥
      prá dānudó divyó dānupinvá ṛtám ṛtā́ya pavate sumedhā́ḥ.
      dharmā́ bhuvad vṛjanyàsya rā́jā prá raśmíbhir daśábhir bhāri bhū́ma.
      The heavenly Giver of gifts (flows forth) with abundance; the Wise One, the (incarnated) Law, purifies himself for the (liturgical) ordinance.
      He became the authoritative king of those who belong to the (liturgical) community. With ten reins, he was abundantly advanced.

Declension

Masculine a-stem declension of वृजन्य
singular dual plural
nominative वृजन्यः (vṛjanyàḥ) वृजन्यौ (vṛjanyaù)
वृजन्या¹ (vṛjanyā̀¹)
वृजन्याः (vṛjanyā̀ḥ)
वृजन्यासः¹ (vṛjanyā̀saḥ¹)
accusative वृजन्यम् (vṛjanyàm) वृजन्यौ (vṛjanyaù)
वृजन्या¹ (vṛjanyā̀¹)
वृजन्यान् (vṛjanyā̀n)
instrumental वृजन्येन (vṛjanyèna) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्यैः (vṛjanyaìḥ)
वृजन्येभिः¹ (vṛjanyèbhiḥ¹)
dative वृजन्याय (vṛjanyā̀ya) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्येभ्यः (vṛjanyèbhyaḥ)
ablative वृजन्यात् (vṛjanyā̀t) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्येभ्यः (vṛjanyèbhyaḥ)
genitive वृजन्यस्य (vṛjanyàsya) वृजन्ययोः (vṛjanyàyoḥ) वृजन्यानाम् (vṛjanyā̀nām)
locative वृजन्ये (vṛjanyè) वृजन्ययोः (vṛjanyàyoḥ) वृजन्येषु (vṛjanyèṣu)
vocative वृजन्य (vṛ́janya) वृजन्यौ (vṛ́janyau)
वृजन्या¹ (vṛ́janyā¹)
वृजन्याः (vṛ́janyāḥ)
वृजन्यासः¹ (vṛ́janyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वृजन्या
singular dual plural
nominative वृजन्या (vṛjanyā̀) वृजन्ये (vṛjanyè) वृजन्याः (vṛjanyā̀ḥ)
accusative वृजन्याम् (vṛjanyā̀m) वृजन्ये (vṛjanyè) वृजन्याः (vṛjanyā̀ḥ)
instrumental वृजन्यया (vṛjanyàyā)
वृजन्या¹ (vṛjanyā̀¹)
वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्याभिः (vṛjanyā̀bhiḥ)
dative वृजन्यायै (vṛjanyā̀yai) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्याभ्यः (vṛjanyā̀bhyaḥ)
ablative वृजन्यायाः (vṛjanyā̀yāḥ)
वृजन्यायै² (vṛjanyā̀yai²)
वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्याभ्यः (vṛjanyā̀bhyaḥ)
genitive वृजन्यायाः (vṛjanyā̀yāḥ)
वृजन्यायै² (vṛjanyā̀yai²)
वृजन्ययोः (vṛjanyàyoḥ) वृजन्यानाम् (vṛjanyā̀nām)
locative वृजन्यायाम् (vṛjanyā̀yām) वृजन्ययोः (vṛjanyàyoḥ) वृजन्यासु (vṛjanyā̀su)
vocative वृजन्ये (vṛ́janye) वृजन्ये (vṛ́janye) वृजन्याः (vṛ́janyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृजन्य
singular dual plural
nominative वृजन्यम् (vṛjanyàm) वृजन्ये (vṛjanyè) वृजन्यानि (vṛjanyā̀ni)
वृजन्या¹ (vṛjanyā̀¹)
accusative वृजन्यम् (vṛjanyàm) वृजन्ये (vṛjanyè) वृजन्यानि (vṛjanyā̀ni)
वृजन्या¹ (vṛjanyā̀¹)
instrumental वृजन्येन (vṛjanyèna) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्यैः (vṛjanyaìḥ)
वृजन्येभिः¹ (vṛjanyèbhiḥ¹)
dative वृजन्याय (vṛjanyā̀ya) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्येभ्यः (vṛjanyèbhyaḥ)
ablative वृजन्यात् (vṛjanyā̀t) वृजन्याभ्याम् (vṛjanyā̀bhyām) वृजन्येभ्यः (vṛjanyèbhyaḥ)
genitive वृजन्यस्य (vṛjanyàsya) वृजन्ययोः (vṛjanyàyoḥ) वृजन्यानाम् (vṛjanyā̀nām)
locative वृजन्ये (vṛjanyè) वृजन्ययोः (vṛjanyàyoḥ) वृजन्येषु (vṛjanyèṣu)
vocative वृजन्य (vṛ́janya) वृजन्ये (vṛ́janye) वृजन्यानि (vṛ́janyāni)
वृजन्या¹ (vṛ́janyā¹)
  • ¹Vedic