वृजिन

Sanskrit

Alternative scripts

Etymology

From the root वृज् (vṛj, to turn, bend).

Pronunciation

Adjective

वृजिन • (vṛjiná) stem

  1. bent, crooked; deceitful, false, wicked
    Synonyms: वक्र (vakra), कुटिल (kuṭila)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.97.43:
      ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।
      अ॒भि॒श्री॒णन्पयः॒ पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥
      ṛjúḥ pavasva vṛjinásya hantā́pā́mīvāṃ bā́dhamāno mṛ́dhaśca.
      abhiśrīṇánpáyaḥ páyasābhí gónāmíndrasya tváṃ táva vayáṃ sákhāyaḥ.
      Flow onward righteous slayer of the wicked, driving away our enemies and sickness,
      Blending thy milk with milk which cows afford us. We are thy friends, thou art the Friend of Indra.
  2. disastrous, calamitous

Declension

Masculine a-stem declension of वृजिन
singular dual plural
nominative वृजिनः (vṛjináḥ) वृजिनौ (vṛjinaú)
वृजिना¹ (vṛjinā́¹)
वृजिनाः (vṛjinā́ḥ)
वृजिनासः¹ (vṛjinā́saḥ¹)
accusative वृजिनम् (vṛjinám) वृजिनौ (vṛjinaú)
वृजिना¹ (vṛjinā́¹)
वृजिनान् (vṛjinā́n)
instrumental वृजिनेन (vṛjinéna) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनैः (vṛjinaíḥ)
वृजिनेभिः¹ (vṛjinébhiḥ¹)
dative वृजिनाय (vṛjinā́ya) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
ablative वृजिनात् (vṛjinā́t) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
genitive वृजिनस्य (vṛjinásya) वृजिनयोः (vṛjináyoḥ) वृजिनानाम् (vṛjinā́nām)
locative वृजिने (vṛjiné) वृजिनयोः (vṛjináyoḥ) वृजिनेषु (vṛjinéṣu)
vocative वृजिन (vṛ́jina) वृजिनौ (vṛ́jinau)
वृजिना¹ (vṛ́jinā¹)
वृजिनाः (vṛ́jināḥ)
वृजिनासः¹ (vṛ́jināsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वृजिना
singular dual plural
nominative वृजिना (vṛjinā́) वृजिने (vṛjiné) वृजिनाः (vṛjinā́ḥ)
accusative वृजिनाम् (vṛjinā́m) वृजिने (vṛjiné) वृजिनाः (vṛjinā́ḥ)
instrumental वृजिनया (vṛjináyā)
वृजिना¹ (vṛjinā́¹)
वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनाभिः (vṛjinā́bhiḥ)
dative वृजिनायै (vṛjinā́yai) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनाभ्यः (vṛjinā́bhyaḥ)
ablative वृजिनायाः (vṛjinā́yāḥ)
वृजिनायै² (vṛjinā́yai²)
वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनाभ्यः (vṛjinā́bhyaḥ)
genitive वृजिनायाः (vṛjinā́yāḥ)
वृजिनायै² (vṛjinā́yai²)
वृजिनयोः (vṛjináyoḥ) वृजिनानाम् (vṛjinā́nām)
locative वृजिनायाम् (vṛjinā́yām) वृजिनयोः (vṛjináyoḥ) वृजिनासु (vṛjinā́su)
vocative वृजिने (vṛ́jine) वृजिने (vṛ́jine) वृजिनाः (vṛ́jināḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृजिन
singular dual plural
nominative वृजिनम् (vṛjinám) वृजिने (vṛjiné) वृजिनानि (vṛjinā́ni)
वृजिना¹ (vṛjinā́¹)
accusative वृजिनम् (vṛjinám) वृजिने (vṛjiné) वृजिनानि (vṛjinā́ni)
वृजिना¹ (vṛjinā́¹)
instrumental वृजिनेन (vṛjinéna) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनैः (vṛjinaíḥ)
वृजिनेभिः¹ (vṛjinébhiḥ¹)
dative वृजिनाय (vṛjinā́ya) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
ablative वृजिनात् (vṛjinā́t) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
genitive वृजिनस्य (vṛjinásya) वृजिनयोः (vṛjináyoḥ) वृजिनानाम् (vṛjinā́nām)
locative वृजिने (vṛjiné) वृजिनयोः (vṛjináyoḥ) वृजिनेषु (vṛjinéṣu)
vocative वृजिन (vṛ́jina) वृजिने (vṛ́jine) वृजिनानि (vṛ́jināni)
वृजिना¹ (vṛ́jinā¹)
  • ¹Vedic

Noun

वृजिन • (vṛjiná) stemn

  1. deceit, intrigue, guile
  2. sin, vice, wickedness
    Synonyms: पाप (pāpa), अक (aka)
    • c. 400 BCE, Bhagavad Gītā 4.36:
      अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
      सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥
      api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ.
      sarvaṃ jñānapla‍venaiva vṛjinaṃ santariṣyasi.
      Even if you are the most sinful of all sinners, by the boat of knowledge you will be able to cross all the sin.
  3. misery, distress, suffering
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.39.6:
      अहो अस्मदभूद्भरि पित्रोर्वृजिनम्आर्ययोः ।
      यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः ॥
      aho asmadabhūdbhari pitrorvṛjinamāryayoḥ.
      yaddhetoḥ putramaraṇaṃ yaddhetorbandhanaṃ tayoḥ.
      How much suffering I have caused my noble parents! Because of me their children were killed and they themselves imprisoned.

Declension

Neuter a-stem declension of वृजिन
singular dual plural
nominative वृजिनम् (vṛjinám) वृजिने (vṛjiné) वृजिनानि (vṛjinā́ni)
वृजिना¹ (vṛjinā́¹)
accusative वृजिनम् (vṛjinám) वृजिने (vṛjiné) वृजिनानि (vṛjinā́ni)
वृजिना¹ (vṛjinā́¹)
instrumental वृजिनेन (vṛjinéna) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनैः (vṛjinaíḥ)
वृजिनेभिः¹ (vṛjinébhiḥ¹)
dative वृजिनाय (vṛjinā́ya) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
ablative वृजिनात् (vṛjinā́t) वृजिनाभ्याम् (vṛjinā́bhyām) वृजिनेभ्यः (vṛjinébhyaḥ)
genitive वृजिनस्य (vṛjinásya) वृजिनयोः (vṛjináyoḥ) वृजिनानाम् (vṛjinā́nām)
locative वृजिने (vṛjiné) वृजिनयोः (vṛjináyoḥ) वृजिनेषु (vṛjinéṣu)
vocative वृजिन (vṛ́jina) वृजिने (vṛ́jine) वृजिनानि (vṛ́jināni)
वृजिना¹ (vṛ́jinā¹)
  • ¹Vedic

References