वृध

Sanskrit

Alternative scripts

Etymology

From the root वृध् (vṛdh, to grow; exalt) +‎ -अ (-a).

Pronunciation

Adjective

वृध • (vṛdhá) stem

  1. growing, thriving
  2. elevating, praising, exalting

Declension

Masculine a-stem declension of वृध
singular dual plural
nominative वृधः (vṛdháḥ) वृधौ (vṛdhaú)
वृधा¹ (vṛdhā́¹)
वृधाः (vṛdhā́ḥ)
वृधासः¹ (vṛdhā́saḥ¹)
accusative वृधम् (vṛdhám) वृधौ (vṛdhaú)
वृधा¹ (vṛdhā́¹)
वृधान् (vṛdhā́n)
instrumental वृधेन (vṛdhéna) वृधाभ्याम् (vṛdhā́bhyām) वृधैः (vṛdhaíḥ)
वृधेभिः¹ (vṛdhébhiḥ¹)
dative वृधाय (vṛdhā́ya) वृधाभ्याम् (vṛdhā́bhyām) वृधेभ्यः (vṛdhébhyaḥ)
ablative वृधात् (vṛdhā́t) वृधाभ्याम् (vṛdhā́bhyām) वृधेभ्यः (vṛdhébhyaḥ)
genitive वृधस्य (vṛdhásya) वृधयोः (vṛdháyoḥ) वृधानाम् (vṛdhā́nām)
locative वृधे (vṛdhé) वृधयोः (vṛdháyoḥ) वृधेषु (vṛdhéṣu)
vocative वृध (vṛ́dha) वृधौ (vṛ́dhau)
वृधा¹ (vṛ́dhā¹)
वृधाः (vṛ́dhāḥ)
वृधासः¹ (vṛ́dhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वृधा
singular dual plural
nominative वृधा (vṛ́dhā́) वृधे (vṛ́dhe) वृधाः (vṛ́dhā́ḥ)
accusative वृधाम् (vṛ́dhā́m) वृधे (vṛ́dhe) वृधाः (vṛ́dhā́ḥ)
instrumental वृधया (vṛ́dhayā)
वृधा¹ (vṛ́dhā́¹)
वृधाभ्याम् (vṛ́dhā́bhyām) वृधाभिः (vṛ́dhā́bhiḥ)
dative वृधायै (vṛ́dhā́yai) वृधाभ्याम् (vṛ́dhā́bhyām) वृधाभ्यः (vṛ́dhā́bhyaḥ)
ablative वृधायाः (vṛ́dhā́yāḥ)
वृधायै² (vṛ́dhā́yai²)
वृधाभ्याम् (vṛ́dhā́bhyām) वृधाभ्यः (vṛ́dhā́bhyaḥ)
genitive वृधायाः (vṛ́dhā́yāḥ)
वृधायै² (vṛ́dhā́yai²)
वृधयोः (vṛ́dhayoḥ) वृधानाम् (vṛ́dhā́nām)
locative वृधायाम् (vṛ́dhā́yām) वृधयोः (vṛ́dhayoḥ) वृधासु (vṛ́dhā́su)
vocative वृधे (vṛ́dhe) वृधे (vṛ́dhe) वृधाः (vṛ́dhā́ḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृध
singular dual plural
nominative वृधम् (vṛdhám) वृधे (vṛdhé) वृधानि (vṛdhā́ni)
वृधा¹ (vṛdhā́¹)
accusative वृधम् (vṛdhám) वृधे (vṛdhé) वृधानि (vṛdhā́ni)
वृधा¹ (vṛdhā́¹)
instrumental वृधेन (vṛdhéna) वृधाभ्याम् (vṛdhā́bhyām) वृधैः (vṛdhaíḥ)
वृधेभिः¹ (vṛdhébhiḥ¹)
dative वृधाय (vṛdhā́ya) वृधाभ्याम् (vṛdhā́bhyām) वृधेभ्यः (vṛdhébhyaḥ)
ablative वृधात् (vṛdhā́t) वृधाभ्याम् (vṛdhā́bhyām) वृधेभ्यः (vṛdhébhyaḥ)
genitive वृधस्य (vṛdhásya) वृधयोः (vṛdháyoḥ) वृधानाम् (vṛdhā́nām)
locative वृधे (vṛdhé) वृधयोः (vṛdháyoḥ) वृधेषु (vṛdhéṣu)
vocative वृध (vṛ́dha) वृधे (vṛ́dhe) वृधानि (vṛ́dhāni)
वृधा¹ (vṛ́dhā¹)
  • ¹Vedic