वेश

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *weyḱ-o-s. Cognate with Latin vīcus. The Sanskrit root is विश् (viś).

    Pronunciation

    Noun

    वेश • (veśá) stemm

    1. "a settler", small farmer, tenant, neighbor, dependent, vassal
    2. entrance, ingress
    3. a tent
    4. a house, dwelling
    5. prostitution or a house of ill fame, brothel
    6. the behavior of a courtesan

    Declension

    Masculine a-stem declension of वेश
    singular dual plural
    nominative वेशः (veśáḥ) वेशौ (veśaú)
    वेशा¹ (veśā́¹)
    वेशाः (veśā́ḥ)
    वेशासः¹ (veśā́saḥ¹)
    accusative वेशम् (veśám) वेशौ (veśaú)
    वेशा¹ (veśā́¹)
    वेशान् (veśā́n)
    instrumental वेशेन (veśéna) वेशाभ्याम् (veśā́bhyām) वेशैः (veśaíḥ)
    वेशेभिः¹ (veśébhiḥ¹)
    dative वेशाय (veśā́ya) वेशाभ्याम् (veśā́bhyām) वेशेभ्यः (veśébhyaḥ)
    ablative वेशात् (veśā́t) वेशाभ्याम् (veśā́bhyām) वेशेभ्यः (veśébhyaḥ)
    genitive वेशस्य (veśásya) वेशयोः (veśáyoḥ) वेशानाम् (veśā́nām)
    locative वेशे (veśé) वेशयोः (veśáyoḥ) वेशेषु (veśéṣu)
    vocative वेश (véśa) वेशौ (véśau)
    वेशा¹ (véśā¹)
    वेशाः (véśāḥ)
    वेशासः¹ (véśāsaḥ¹)
    • ¹Vedic

    References