वेश्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wóyḱ-yo-s (fit to be entered; fit to be settled in), from *weyḱ- (to enter, to settle). The Sanskrit root is विश् (viś).

Pronunciation

Adjective

वेश्य • (veśya) stem

  1. fit to be entered; fit to be settled

Declension

Masculine a-stem declension of वेश्य
singular dual plural
nominative वेश्यः (veśyaḥ) वेश्यौ (veśyau)
वेश्या¹ (veśyā¹)
वेश्याः (veśyāḥ)
वेश्यासः¹ (veśyāsaḥ¹)
accusative वेश्यम् (veśyam) वेश्यौ (veśyau)
वेश्या¹ (veśyā¹)
वेश्यान् (veśyān)
instrumental वेश्येन (veśyena) वेश्याभ्याम् (veśyābhyām) वेश्यैः (veśyaiḥ)
वेश्येभिः¹ (veśyebhiḥ¹)
dative वेश्याय (veśyāya) वेश्याभ्याम् (veśyābhyām) वेश्येभ्यः (veśyebhyaḥ)
ablative वेश्यात् (veśyāt) वेश्याभ्याम् (veśyābhyām) वेश्येभ्यः (veśyebhyaḥ)
genitive वेश्यस्य (veśyasya) वेश्ययोः (veśyayoḥ) वेश्यानाम् (veśyānām)
locative वेश्ये (veśye) वेश्ययोः (veśyayoḥ) वेश्येषु (veśyeṣu)
vocative वेश्य (veśya) वेश्यौ (veśyau)
वेश्या¹ (veśyā¹)
वेश्याः (veśyāḥ)
वेश्यासः¹ (veśyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वेश्या
singular dual plural
nominative वेश्या (veśyā) वेश्ये (veśye) वेश्याः (veśyāḥ)
accusative वेश्याम् (veśyām) वेश्ये (veśye) वेश्याः (veśyāḥ)
instrumental वेश्यया (veśyayā)
वेश्या¹ (veśyā¹)
वेश्याभ्याम् (veśyābhyām) वेश्याभिः (veśyābhiḥ)
dative वेश्यायै (veśyāyai) वेश्याभ्याम् (veśyābhyām) वेश्याभ्यः (veśyābhyaḥ)
ablative वेश्यायाः (veśyāyāḥ)
वेश्यायै² (veśyāyai²)
वेश्याभ्याम् (veśyābhyām) वेश्याभ्यः (veśyābhyaḥ)
genitive वेश्यायाः (veśyāyāḥ)
वेश्यायै² (veśyāyai²)
वेश्ययोः (veśyayoḥ) वेश्यानाम् (veśyānām)
locative वेश्यायाम् (veśyāyām) वेश्ययोः (veśyayoḥ) वेश्यासु (veśyāsu)
vocative वेश्ये (veśye) वेश्ये (veśye) वेश्याः (veśyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वेश्य
singular dual plural
nominative वेश्यम् (veśyam) वेश्ये (veśye) वेश्यानि (veśyāni)
वेश्या¹ (veśyā¹)
accusative वेश्यम् (veśyam) वेश्ये (veśye) वेश्यानि (veśyāni)
वेश्या¹ (veśyā¹)
instrumental वेश्येन (veśyena) वेश्याभ्याम् (veśyābhyām) वेश्यैः (veśyaiḥ)
वेश्येभिः¹ (veśyebhiḥ¹)
dative वेश्याय (veśyāya) वेश्याभ्याम् (veśyābhyām) वेश्येभ्यः (veśyebhyaḥ)
ablative वेश्यात् (veśyāt) वेश्याभ्याम् (veśyābhyām) वेश्येभ्यः (veśyebhyaḥ)
genitive वेश्यस्य (veśyasya) वेश्ययोः (veśyayoḥ) वेश्यानाम् (veśyānām)
locative वेश्ये (veśye) वेश्ययोः (veśyayoḥ) वेश्येषु (veśyeṣu)
vocative वेश्य (veśya) वेश्ये (veśye) वेश्यानि (veśyāni)
वेश्या¹ (veśyā¹)
  • ¹Vedic

Noun

वेश्य • (veśyà) stemn (metrical Vedic veśíya)

  1. "that which ought to be settled"; a neighbourhood, vassalage, a dependent territory
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.26.3:
      अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य ।
      श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥
      aháṃ púro mandasānó vyaìraṃ náva sākáṃ navatī́ḥ śámbarasya.
      śatatamáṃ veśyàṃ sarvátātā dívodāsamatithigváṃ yádā́vam.
      In the wild intoxication of Soma, I demolished Śambara's forts, ninety-and-nine, together;
      And, utterly, the hundredth habitation, when helping Divodāsa Atithigva.

Declension

Neuter a-stem declension of वेश्य
singular dual plural
nominative वेश्यम् (veśyàm) वेश्ये (veśyè) वेश्यानि (veśyā̀ni)
वेश्या¹ (veśyā̀¹)
accusative वेश्यम् (veśyàm) वेश्ये (veśyè) वेश्यानि (veśyā̀ni)
वेश्या¹ (veśyā̀¹)
instrumental वेश्येन (veśyèna) वेश्याभ्याम् (veśyā̀bhyām) वेश्यैः (veśyaìḥ)
वेश्येभिः¹ (veśyèbhiḥ¹)
dative वेश्याय (veśyā̀ya) वेश्याभ्याम् (veśyā̀bhyām) वेश्येभ्यः (veśyèbhyaḥ)
ablative वेश्यात् (veśyā̀t) वेश्याभ्याम् (veśyā̀bhyām) वेश्येभ्यः (veśyèbhyaḥ)
genitive वेश्यस्य (veśyàsya) वेश्ययोः (veśyàyoḥ) वेश्यानाम् (veśyā̀nām)
locative वेश्ये (veśyè) वेश्ययोः (veśyàyoḥ) वेश्येषु (veśyèṣu)
vocative वेश्य (véśya) वेश्ये (véśye) वेश्यानि (véśyāni)
वेश्या¹ (véśyā¹)
  • ¹Vedic

References