वैष्णव

Marathi

Etymology

Borrowed from Sanskrit वैष्णव (vaiṣṇava). First attested as Old Marathi 𑘪𑘺𑘬𑘿𑘜𑘪 (vaiṣṇava).

Pronunciation

  • IPA(key): /ʋəiʂ.ɳəʋ/
  • Hyphenation: वैष्‧णव
  • Rhymes: -əʋ

Adjective

वैष्णव • (vaiṣṇav) (indeclinable)

  1. relating or belonging to or coming from Lord Vishnu
  2. devoted to or consecrated to Lord Vishnu

Noun

वैष्णव • (vaiṣṇavm

  1. a worshipper of Lord Vishnu, a follower of Vaishnavism

Declension

Declension of वैष्णव (masc cons-stem)
direct
singular
वैष्णव
vaiṣṇav
direct
plural
वैष्णव
vaiṣṇav
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वैष्णव
vaiṣṇav
वैष्णव
vaiṣṇav
oblique
सामान्यरूप
वैष्णवा
vaiṣṇavā
वैष्णवां-
vaiṣṇavān-
acc. / dative
द्वितीया / चतुर्थी
वैष्णवाला
vaiṣṇavālā
वैष्णवांना
vaiṣṇavānnā
ergative वैष्णवाने, वैष्णवानं
vaiṣṇavāne, vaiṣṇavāna
वैष्णवांनी
vaiṣṇavānnī
instrumental वैष्णवाशी
vaiṣṇavāśī
वैष्णवांशी
vaiṣṇavānśī
locative
सप्तमी
वैष्णवात
vaiṣṇavāt
वैष्णवांत
vaiṣṇavāt
vocative
संबोधन
वैष्णवा
vaiṣṇavā
वैष्णवांनो
vaiṣṇavānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वैष्णव (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वैष्णवाचा
vaiṣṇavāċā
वैष्णवाचे
vaiṣṇavāċe
वैष्णवाची
vaiṣṇavācī
वैष्णवाच्या
vaiṣṇavācā
वैष्णवाचे, वैष्णवाचं
vaiṣṇavāċe, vaiṣṇavāċa
वैष्णवाची
vaiṣṇavācī
वैष्णवाच्या
vaiṣṇavācā
plural subject
अनेकवचनी कर्ता
वैष्णवांचा
vaiṣṇavānċā
वैष्णवांचे
vaiṣṇavānċe
वैष्णवांची
vaiṣṇavāñcī
वैष्णवांच्या
vaiṣṇavāncā
वैष्णवांचे, वैष्णवांचं
vaiṣṇavānċe, vaiṣṇavānċa
वैष्णवांची
vaiṣṇavāñcī
वैष्णवांच्या
vaiṣṇavāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of विष्णु (viṣṇu).

Pronunciation

Adjective

वैष्णव • (vaiṣṇavá) stem

  1. relating or belonging to or coming from Vishnu
  2. devoted to or consecrated to Vishnu

Declension

Masculine a-stem declension of वैष्णव
singular dual plural
nominative वैष्णवः (vaiṣṇaváḥ) वैष्णवौ (vaiṣṇavaú)
वैष्णवा¹ (vaiṣṇavā́¹)
वैष्णवाः (vaiṣṇavā́ḥ)
वैष्णवासः¹ (vaiṣṇavā́saḥ¹)
accusative वैष्णवम् (vaiṣṇavám) वैष्णवौ (vaiṣṇavaú)
वैष्णवा¹ (vaiṣṇavā́¹)
वैष्णवान् (vaiṣṇavā́n)
instrumental वैष्णवेन (vaiṣṇavéna) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवैः (vaiṣṇavaíḥ)
वैष्णवेभिः¹ (vaiṣṇavébhiḥ¹)
dative वैष्णवाय (vaiṣṇavā́ya) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवेभ्यः (vaiṣṇavébhyaḥ)
ablative वैष्णवात् (vaiṣṇavā́t) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवेभ्यः (vaiṣṇavébhyaḥ)
genitive वैष्णवस्य (vaiṣṇavásya) वैष्णवयोः (vaiṣṇaváyoḥ) वैष्णवानाम् (vaiṣṇavā́nām)
locative वैष्णवे (vaiṣṇavé) वैष्णवयोः (vaiṣṇaváyoḥ) वैष्णवेषु (vaiṣṇavéṣu)
vocative वैष्णव (vaíṣṇava) वैष्णवौ (vaíṣṇavau)
वैष्णवा¹ (vaíṣṇavā¹)
वैष्णवाः (vaíṣṇavāḥ)
वैष्णवासः¹ (vaíṣṇavāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वैष्णवी
singular dual plural
nominative वैष्णवी (vaiṣṇavī) वैष्णव्यौ (vaiṣṇavyau)
वैष्णवी¹ (vaiṣṇavī¹)
वैष्णव्यः (vaiṣṇavyaḥ)
वैष्णवीः¹ (vaiṣṇavīḥ¹)
accusative वैष्णवीम् (vaiṣṇavīm) वैष्णव्यौ (vaiṣṇavyau)
वैष्णवी¹ (vaiṣṇavī¹)
वैष्णवीः (vaiṣṇavīḥ)
instrumental वैष्णव्या (vaiṣṇavyā) वैष्णवीभ्याम् (vaiṣṇavībhyām) वैष्णवीभिः (vaiṣṇavībhiḥ)
dative वैष्णव्यै (vaiṣṇavyai) वैष्णवीभ्याम् (vaiṣṇavībhyām) वैष्णवीभ्यः (vaiṣṇavībhyaḥ)
ablative वैष्णव्याः (vaiṣṇavyāḥ)
वैष्णव्यै² (vaiṣṇavyai²)
वैष्णवीभ्याम् (vaiṣṇavībhyām) वैष्णवीभ्यः (vaiṣṇavībhyaḥ)
genitive वैष्णव्याः (vaiṣṇavyāḥ)
वैष्णव्यै² (vaiṣṇavyai²)
वैष्णव्योः (vaiṣṇavyoḥ) वैष्णवीनाम् (vaiṣṇavīnām)
locative वैष्णव्याम् (vaiṣṇavyām) वैष्णव्योः (vaiṣṇavyoḥ) वैष्णवीषु (vaiṣṇavīṣu)
vocative वैष्णवि (vaiṣṇavi) वैष्णव्यौ (vaiṣṇavyau)
वैष्णवी¹ (vaiṣṇavī¹)
वैष्णव्यः (vaiṣṇavyaḥ)
वैष्णवीः¹ (vaiṣṇavīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैष्णव
singular dual plural
nominative वैष्णवम् (vaiṣṇavám) वैष्णवे (vaiṣṇavé) वैष्णवानि (vaiṣṇavā́ni)
वैष्णवा¹ (vaiṣṇavā́¹)
accusative वैष्णवम् (vaiṣṇavám) वैष्णवे (vaiṣṇavé) वैष्णवानि (vaiṣṇavā́ni)
वैष्णवा¹ (vaiṣṇavā́¹)
instrumental वैष्णवेन (vaiṣṇavéna) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवैः (vaiṣṇavaíḥ)
वैष्णवेभिः¹ (vaiṣṇavébhiḥ¹)
dative वैष्णवाय (vaiṣṇavā́ya) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवेभ्यः (vaiṣṇavébhyaḥ)
ablative वैष्णवात् (vaiṣṇavā́t) वैष्णवाभ्याम् (vaiṣṇavā́bhyām) वैष्णवेभ्यः (vaiṣṇavébhyaḥ)
genitive वैष्णवस्य (vaiṣṇavásya) वैष्णवयोः (vaiṣṇaváyoḥ) वैष्णवानाम् (vaiṣṇavā́nām)
locative वैष्णवे (vaiṣṇavé) वैष्णवयोः (vaiṣṇaváyoḥ) वैष्णवेषु (vaiṣṇavéṣu)
vocative वैष्णव (vaíṣṇava) वैष्णवे (vaíṣṇave) वैष्णवानि (vaíṣṇavāni)
वैष्णवा¹ (vaíṣṇavā¹)
  • ¹Vedic

Noun

वैष्णव • (vaiṣṇava) stemm

  1. a worshipper of Vishnu, a follower of Vaishnavism

Descendants

References