व्यृद्ध

Sanskrit

Alternative scripts

Etymology

वि- (vi-, prefix to denote opposition) +‎ ऋद्ध (ṛddha, prosperous, accomplished, successful), from Proto-Indo-European *h₃erdʰ-.

Pronunciation

Adjective

व्यृद्ध • (vyṛ̀ddha) stem (Vedic víyṛddha)

  1. failed, miscarried, unsuccessful
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.3.3.26:
      समंबिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति
      samaṃbilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyateʼmuyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tadetadvai retasaḥ samṛddhaṃ yatsamambilaṃ catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanati
      It (the lump of clay) should be as large as the hole: thus this earth (or clay) becomes his (Agni's) self. And as to its (being) as large as the hole, -- this earth is the womb, and this clay is seed; and whatever part of the seed exceeds the womb, becomes useless; and what is deficient, is unsuccessful; but that part of the seed which is within the hole is successful. Four-cornered is this hole, for there are four quarters: from all the four quarters he thus digs him out.

Declension

Masculine a-stem declension of व्यृद्ध
singular dual plural
nominative व्यृद्धः (vyṛ̀ddhaḥ) व्यृद्धौ (vyṛ̀ddhau)
व्यृद्धा¹ (vyṛ̀ddhā¹)
व्यृद्धाः (vyṛ̀ddhāḥ)
व्यृद्धासः¹ (vyṛ̀ddhāsaḥ¹)
accusative व्यृद्धम् (vyṛ̀ddham) व्यृद्धौ (vyṛ̀ddhau)
व्यृद्धा¹ (vyṛ̀ddhā¹)
व्यृद्धान् (vyṛ̀ddhān)
instrumental व्यृद्धेन (vyṛ̀ddhena) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धैः (vyṛ̀ddhaiḥ)
व्यृद्धेभिः¹ (vyṛ̀ddhebhiḥ¹)
dative व्यृद्धाय (vyṛ̀ddhāya) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धेभ्यः (vyṛ̀ddhebhyaḥ)
ablative व्यृद्धात् (vyṛ̀ddhāt) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धेभ्यः (vyṛ̀ddhebhyaḥ)
genitive व्यृद्धस्य (vyṛ̀ddhasya) व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धानाम् (vyṛ̀ddhānām)
locative व्यृद्धे (vyṛ̀ddhe) व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धेषु (vyṛ̀ddheṣu)
vocative व्यृद्ध (vyṛ̀ddha) व्यृद्धौ (vyṛ̀ddhau)
व्यृद्धा¹ (vyṛ̀ddhā¹)
व्यृद्धाः (vyṛ̀ddhāḥ)
व्यृद्धासः¹ (vyṛ̀ddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of व्यृद्धा
singular dual plural
nominative व्यृद्धा (vyṛ̀ddhā) व्यृद्धे (vyṛ̀ddhe) व्यृद्धाः (vyṛ̀ddhāḥ)
accusative व्यृद्धाम् (vyṛ̀ddhām) व्यृद्धे (vyṛ̀ddhe) व्यृद्धाः (vyṛ̀ddhāḥ)
instrumental व्यृद्धया (vyṛ̀ddhayā)
व्यृद्धा¹ (vyṛ̀ddhā¹)
व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धाभिः (vyṛ̀ddhābhiḥ)
dative व्यृद्धायै (vyṛ̀ddhāyai) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धाभ्यः (vyṛ̀ddhābhyaḥ)
ablative व्यृद्धायाः (vyṛ̀ddhāyāḥ)
व्यृद्धायै² (vyṛ̀ddhāyai²)
व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धाभ्यः (vyṛ̀ddhābhyaḥ)
genitive व्यृद्धायाः (vyṛ̀ddhāyāḥ)
व्यृद्धायै² (vyṛ̀ddhāyai²)
व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धानाम् (vyṛ̀ddhānām)
locative व्यृद्धायाम् (vyṛ̀ddhāyām) व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धासु (vyṛ̀ddhāsu)
vocative व्यृद्धे (vyṛ̀ddhe) व्यृद्धे (vyṛ̀ddhe) व्यृद्धाः (vyṛ̀ddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्यृद्ध
singular dual plural
nominative व्यृद्धम् (vyṛ̀ddham) व्यृद्धे (vyṛ̀ddhe) व्यृद्धानि (vyṛ̀ddhāni)
व्यृद्धा¹ (vyṛ̀ddhā¹)
accusative व्यृद्धम् (vyṛ̀ddham) व्यृद्धे (vyṛ̀ddhe) व्यृद्धानि (vyṛ̀ddhāni)
व्यृद्धा¹ (vyṛ̀ddhā¹)
instrumental व्यृद्धेन (vyṛ̀ddhena) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धैः (vyṛ̀ddhaiḥ)
व्यृद्धेभिः¹ (vyṛ̀ddhebhiḥ¹)
dative व्यृद्धाय (vyṛ̀ddhāya) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धेभ्यः (vyṛ̀ddhebhyaḥ)
ablative व्यृद्धात् (vyṛ̀ddhāt) व्यृद्धाभ्याम् (vyṛ̀ddhābhyām) व्यृद्धेभ्यः (vyṛ̀ddhebhyaḥ)
genitive व्यृद्धस्य (vyṛ̀ddhasya) व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धानाम् (vyṛ̀ddhānām)
locative व्यृद्धे (vyṛ̀ddhe) व्यृद्धयोः (vyṛ̀ddhayoḥ) व्यृद्धेषु (vyṛ̀ddheṣu)
vocative व्यृद्ध (vyṛ̀ddha) व्यृद्धे (vyṛ̀ddhe) व्यृद्धानि (vyṛ̀ddhāni)
व्यृद्धा¹ (vyṛ̀ddhā¹)
  • ¹Vedic

Further reading