शक्नोति

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Aryan *śaknáwti, from Proto-Indo-Iranian *ćaknáwti, from Proto-Indo-European *ḱₔk-néw-ti, from *ḱek- (to be able). Cognate with Avestan 𐬯𐬀𐬐- (sak-, to agree).

    Pronunciation

    Verb

    श॒क्नोति॑ • (śaknóti) third-singular indicative (class 5, type P, root शक्)

    1. to be strong or powerful, be able
    2. to help
    3. to yield, give way
    4. to be compelled

    Conjugation

    Present: शक्नोति (śaknóti)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third शक्नोति
    śaknóti
    शक्नुतः
    śaknutáḥ
    शक्नुवन्ति
    śaknuvánti
    -
    -
    -
    -
    -
    -
    Second शक्नोषि
    śaknóṣi
    शक्नुथः
    śaknutháḥ
    शक्नुथ
    śaknuthá
    -
    -
    -
    -
    -
    -
    First शक्नोमि
    śaknómi
    शक्नुवः
    śaknuváḥ
    शक्नुमः / शक्नुमसि¹
    śaknumáḥ / śaknumási¹
    -
    -
    -
    -
    -
    -
    Imperative
    Third शक्नोतु
    śaknótu
    शक्नुताम्
    śaknutā́m
    शक्नुवन्तु
    śaknuvántu
    -
    -
    -
    -
    -
    -
    Second शक्नुहि
    śaknuhí
    शक्नुतम्
    śaknutám
    शक्नुत
    śaknutá
    -
    -
    -
    -
    -
    -
    First शक्नवानि
    śaknávāni
    शक्नवाव
    śaknávāva
    शक्नवाम
    śaknávāma
    -
    -
    -
    -
    -
    -
    Optative/Potential
    Third शक्नुयात्
    śaknuyā́t
    शक्नुयाताम्
    śaknuyā́tām
    शक्नुयुः
    śaknuyúḥ
    -
    -
    -
    -
    -
    -
    Second शक्नुयाः
    śaknuyā́ḥ
    शक्नुयातम्
    śaknuyā́tam
    शक्नुयात
    śaknuyā́ta
    -
    -
    -
    -
    -
    -
    First शक्नुयाम्
    śaknuyā́m
    शक्नुयाव
    śaknuyā́va
    शक्नुयाम
    śaknuyā́ma
    -
    -
    -
    -
    -
    -
    Subjunctive
    Third शक्नवत् / शक्नवति
    śaknávat / śaknávati
    शक्नवतः
    śaknávataḥ
    शक्नवन्
    śaknávan
    -
    -
    -
    -
    -
    -
    Second शक्नवः / शक्नवसि
    śaknávaḥ / śaknávasi
    शक्नवथः
    śaknávathaḥ
    शक्नवथ
    śaknávatha
    -
    -
    -
    -
    -
    -
    First शक्नवानि / शक्नवा
    śaknávāni / śaknávā
    शक्नवाव
    śaknávāva
    शक्नवाम
    śaknávāma
    -
    -
    -
    -
    -
    -
    Participles
    शक्नुवत्
    śaknuvát
    -
    -
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अशक्नोत् (áśaknot)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अशक्नोत्
    áśaknot
    अशक्नुताम्
    áśaknutām
    अशक्नुवन्
    áśaknuvan
    -
    -
    -
    -
    -
    -
    Second अशक्नोः
    áśaknoḥ
    अशक्नुतम्
    áśaknutam
    अशक्नुत
    áśaknuta
    -
    -
    -
    -
    -
    -
    First अशक्नवम्
    áśaknavam
    अशक्नुव
    áśaknuva
    अशक्नुम
    áśaknuma
    -
    -
    -
    -
    -
    -

    Descendants

    • Pali: sakkoti
    • Prakrit: 𑀲𑀓𑁆𑀓𑀇 (sakkaï), 𑀲𑀓𑁆𑀓𑁂𑀇 (sakkei), 𑀲𑀓𑁆𑀓𑀡𑁄𑀤𑀺 (sakkaṇodi), 𑀲𑀓𑁆𑀓𑀼𑀡𑁄𑀤𑀺 (sakkuṇodi)Śaurasenī

    References